SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ 184 EPIGRAPHIA INDICA. [VOL. XXI. 28 ति मामास(स)मुद्रांतिकामासीध(ड)मनपरे गुणामृतनिधौ सत्यव्रताधिष्टि(ष्ठि)ते [॥ २०॥*] श्रीकाञ्चीपतिगांगवे(३)गिकयुता 29 ये मान्न वे"]शादयः प्राज्यानानयति स तां(तान) क्षितिभृतो यः प्रातिराज्यान ति(पि) [*] माणिक्याभरणामि मनिचयं 30 यस्य प्रपद्योपरि (ख) येन प्रति तं तथापि न कृतं चेतोन्यथा मात (रम्) [२१॥*] सामाद्यैरपि वल्लभो न हि यदा [धि*] व्य31 धातं त्तदा(तं तदा) चा(भ्रा)तुईत(त्त)रणे विजित्य तरसा पश्चात(त्त)तो भूप ते (तीन) [*] प्राच्योदीचपराच्यपराच्य वाम्यविल्ल (ल) सत्पालिध्वजै32 भषितं चिऊर्यः परमेश्वरत्वमखिलं लभे महेन्ती (न्द्रो) विभुः [॥२२॥१) समधर करनिकरनिभं यस्य यशः सुरन Second Plate ; Second Side. 33 गाग्रसानुस्थ[ः ।"] परिगीयतेनुरक्तविद्याधरसुंदरोनि*]ष है[: ॥२३॥*] दृष्टोन्वहं योर्थिजनाय सबै सर्वस्वमानंदितव(ब)34 धुवर्ग[: ।"] प्रादाबरुष्टो हरति स्म वेग(गात्) प्राणा[*] यमस्यावि(पि) नितांतविर्य (दीर्यः) [॥ २४॥*] तेनेदममिलविद्युच(च)ञ्चलमव35 लोक्य जीवितमसार(रम्) [1] क्षितिदानपरमपुण्यं प्रवर्तितो व्र(ब)प्रदायोयं (यम्) [॥२५॥*] स च परमभट्टारकमहा36 राजाधिराजपरमेश्वरपरमभट्टारकरीमद(द)प्रकालवर्षदेवपादानुध्यातपरमभट्टारक37 महाराजाधिराजपरमेश्वरीधारावर्षश्रीध्रुवराजनाम[*] योनिरुपमदेव[:*] कुशली सर्जा नेव य38 था[सं*]व(ब)ध्यमानक(कान) राष्ट्रपतिविषयपतिग्रामकूटायुक्ताका(क)नियुक्ताकाधिकारिक महत्तरादी[*] समा39 दिशत्यस्तु वः संविदितं यथा श्रीनौरानदौसंगमसमावासितेन मया मातापित्री रात्मन चैहिका40 मुस्मि(भि)कपुण्ययशोभिवध(च)ये करहाडवास्तव्यतचातुविद्यसामान्यगार्गसगोत्रव(ब) 1 The reading in the Paithan plates of Govinda III is ufu. * The reading in the Paithap plates of Govinda III is a: The present reading is the better one. [Bat Bee above, p. 178, n.4.-Ed.] पराच्य is wrongly repeated. The reading of this letter is doubtful. The conjunct letter looks like it in the original. The Paithap plates reading is a t. [The correct reading in both the grants seems to be mahënð.-Ed.) Ansvara mark has not come out here in the ink impression. Subscript is only partly visiblo. The hole of the ring has out ita lower portion.
SR No.032576
Book TitleEpigraphia Indica Vol 22
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1933
Total Pages408
LanguageEnglish
ClassificationBook_English
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy