SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ No. 26.] THE SARKHO PLATES OF RATNADEVA II OF (CHEDI) YEAR 880. 165 8 चकार 4(ब)धन् ॥५॥ तेषामनू'जस्य कलिंगराजः प्रतापवक्षिपितारिराजः । जातोन्वये विष्टरिपुप्रवीरः प्रियान9 नांभोरुहपाळणेदुः ॥६॥ तस्मादपि प्रततनिर्मलकीर्त्तिकान्तो जातः सुतः कमल राज इति प्रसिद्धः । यस्य प्रतापतर10 णावुदिते रजन्यो जातानि पंकजवनानि विकासभांजि ॥७॥ तेनाथ चंद्रवदनो जनि रबराजी विखी(खो)पकारकरणार्जि11 सपुण्यभारः । येन खवा(बा)युगनिर्मितविक्रमेण नीतं यात्रिभुवन विनिहत्य स(ग)चन् ॥८॥ नोनहाख्या प्रिया त.. 12 स्य शूरस्येव हि शूरता । तयोः सुतो नृपश्रेष्ठः पृथ्वोदेवो बभूव ॥८॥ पृथ्वोदेवसमुद्भवः समभवद्राजन्मदेवी(वी)सुतः शू. 13 रः सज्जनवांच्छि(छि)तार्थफलदः कल्पद्रुमः श्रीफलः । सर्वेषामुचितोर्चने सुमनसा तीक्ष्णहिषवंटक: पस्य(श्य)वा(का)न्ततरांगना[ग]14 मदनो जाजलदेवो नृपः ॥१॥ तस्यात्मजः सकलकोसलमंडनश्रीः श्रोमान्समा तसमस्त नराधिपत्रीः । सर्वधि[ती]16 खरसि(शिरोविहितांफिसवः सवाभता निधिरसी भुवि रवदेवः ॥११॥ लावादिवर्षाणां मध्ये भारतमुत्तमम् । मध्यदेस(श)स्तु स18 पापि सीणभद्रोस्ति या सः ॥१२॥ श्रीसोणभद्रनिर्यात: पंचा! वत्सगोचजः म[]सोण रति ख्यातो बभूव हिजवंस(स)जः ॥१२॥ यः ष17 ईकलाकलापकुस(प)सी नि:से()षवेदागमज्ञाता (ब) असमः समस्तनमताल[धा दरः सर्वदा । यः पंचास(च)दहानि चान्तसमये त्य18 मास(ग) यां(जा)व(ब) वत्तीर्थे प्राणविमुक्तिमाप निपुणो वेदान्तसिद्धान्तगः ॥१४॥ प्रनानिधिः पालवेदविदा वरिष्ठो नानाविधाव Second Plate. 10 रविधानविन (श)चवु(बु)हिः । तस्यात्मजी दिजसमाजविभूषणश्रीः सोमेश्वरः समभ पवनप्रतिः ॥१५॥ श्रुतिसमुचित20 पौलस्तत्व(च)विवागमार्मा निरवधिगुणरासि(शिासकल्यो(पी) जनेषु । हि जगति मापानुपहाभ्यां समसदनु च कुल. The vowel of his lengthened for the sake of metro, Read firefowarfymo as in all other plates of the kings of Ratanpur. The spoond letter of this word appears more like cha thạn va; but ua and cha appear almost like each other in this inngriptiop (ef. chaive, l. 84 infra) and other records of the period (cf. above, Vol. XIX, p. 75, 1. 23). Besides makes no senso. L therefore, propose to read atrama. Jis substituted for here as in बावर्षय 121,sivra. . After ja suporfluggs danda was egraved and scored out.
SR No.032576
Book TitleEpigraphia Indica Vol 22
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1933
Total Pages408
LanguageEnglish
ClassificationBook_English
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy