SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ 156 EPIGRAPHIA INDICA. [VOL. XXII. Reverse. 26 bhūchchhidra-nyäyēna bhatta-bri-Divakarasarmmanaḥ prapautrāya upadhyāya-sri Prabhākaragarmmanaḥ pau27 trāya upādhyāya-sri-Anukulamiérāņāṁ putrāya Dron-odbhava-Kuntira-vinirggatāya Vātsya-sago28 trāya Bhārggava-Chyavana-Aurvvya-Jāmadagnya-Apnuvāna-pravarāya chChhandöga. charaņāya Kauthuma-sākh-à29 dhyāyinē bhatta-putra-paņdita-bri-Asvatthasarmmaņē mīmānsä -vyäkaraņa-tarkka vēda-vēdinē grā. 30 mõ=yam Yugădya[m) navamyām snātvā vidhivad=udaka-pūrvvakaṁ kritvā mātä pitror=ātmanag=cha punya-ya[56]31 'bhivriddhayē bhagavantam Sankara-bhattārakam=uddisy=zemābhis-tämrasāsaniksitya dattaḥ | Tad-[y-}* 32 pratyāyam samagram=asmai vidhēyatām gatvā käl-ochitam (dadānāh] sukhēna • nivasath(t?)=eha Mahishi-yu33 varāja-mantriņaḥ saha ritvigbhir=a[tho] purðhitam | vu-uu-r=nniyōgino dha rmmajñāms-cha 8834 [mam] pradësh[tri]bhiḥ || [22*] Adhyaksha-varggam=akhilaṁ karaņais-samētam * sēnāpatiñ=cba saha sainika-samgha35 mukhyaiḥ [1*] dītān sa-gūdhapurushān saha man[tra]pālair=anyān=api kshiti patēr=anujivinasucha || [23*] 36 Agāminā=pinçipatin=nija-tirtha-yuktan sē—na(?) vīkshati vadaty=anūšāsti ch=[āpi) 1 asmān samikshya 37 hara[no] cha nisa(sa)mya dosham dānam bhavadbhir=anupālyam-idam sad aiva | [24] Asmän=pratisphuratiyas-cha vichara88 ņāyām dānān=mabān=atisayah paripāla[nē cha?]--u-uuu-um=atho na kimchit - - v pālana39 m-apālanam=āhur=ēnaḥ || [25*] Bhūmim yaḥ pratigrihņāti yas=cha bhūmim pra yachchhati ubhau tau punya-karmmānau ni40 yatas(tar) svargga-gaminau || [26*] Yē brāhmaṇānām=a-yathå haranti pradēša-måtrāma api bhūta-dhātrim purisha-kūpē pitfibhi41 9-samētās=të kalpa-köţir=api yapayanti !! [27*] Svadattām para-dattām=va yo harēta vasundharām [i* ] 88 vishthāyām krimir-bhū. 42 tvā pitsibhis=saha pachyatē || [28*] Va(Ba)hubhirayvagudhi dattä räjabhis-Sagar. adibhih y asya yasya yada bhümis-tasya 43 tanya tada phalamh || [29] Sarvvān=ētān bhāvinah pärtthiv-ëndran bhūyo bhūyah prårtthayaty=ēsba Rämaḥ samanyo= 1 Read mimånad. For this reading I am indebted to the editor. (Evidently the reference is to the Krilayugadi day which falls on Karttika fu 9. See L. D. Swamikannu Pillai, Indian Ephemeris, Vol. I, Pt. i, p. 59.-Ed.] . After ta there is no space for more than two letters. Danda unnecessary. . Probably the reading should be on thena. [I would read sarvvdn-adhichchhati, i.e., requiesta all.-Ed.] . [The reading seems to be dandlaparan vv säramatho na kichi(t)d dharmmad=cha. After chi, I seems to have beeu written at first and then scored out.-Ed.]
SR No.032576
Book TitleEpigraphia Indica Vol 22
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1933
Total Pages408
LanguageEnglish
ClassificationBook_English
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy