SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ 130 EPIGRAPHIA INDICA. [Vol. XXII. L ---- () jagad-akita tad-akranda-ni[rhrä]da-ghora-svachchhandah sõ=dri-vási maudam upachinutách-chandra-chūdā-mapir=vvaḥ || [11] Nandin=k=ēyam pravishţă. (pshupati) uu u dövi-ti many[@] mitby=aitan=n=aami saany[a] uuuuuU -U--u sa-I mugdbe tvad ripa-dhari ttridaśa-ripuradau driấyatām pätito=grē kēn=āstrēņ-ēti dē4 [vyd) ka[tu)-vachana-jitaḥ pätu mauni [Sivo] vaḥ [2 "1-- -- -- wuuuuuha snigdha-dhüma-prava(ba)ndha-pråravdh(bdh)-akāla-mēgh-7daya-mada mudit-onnådi-nsityan-mayara & Daty=uohchaih a udha-jäla-jvalad anana-mani-[iyo]tishañ chakravällaih svar-llökam vå hasanti jagati Madhumati dhama saiddhantikānām "# [3 * Pārvvē yatrāvatirya vrata-niyata-mano-vrittayas-tāpas-èndrah bishyanam-dagarsuh Siva-matam-atanu vyasta-nihsēsba-dosham yeahäm=ady-api kirttireddhavalayati sudhā-dhanta-kāntiḥ prasiddhā visvar sampanna-vidva) ja 7 na kumuda-van-anandini chandrik-eva || [4 I Saivānām-anvayē sminn=ati-mahati munir-mmănaniya muninám=ēnah-sushk-endhanānändava-dahana iva dyõtamānaira mmabobhiḥ srimams-Chūdasivo-bhūd-Bhava-charana-yuga-dhyāna-võ(bo)dh-arddhi-lābha-prödbhūt atyanta-subhra-ttribhuvana-bhavan-abhyantara-bhrānta-kirttiḥ || [5 IN) Tasy-akhila kshitipati-pranat-ottamāåga-chuda9 maņi-dyuti-chay-archchita-pada-pathahl sishyo va(ba)bhūva bhuvana-traya-kirtta niyah Srimat-Prabhāvasive-nåma-munir=manishi [6 Il] Aniya yam sahaja vāsanayi nayajñaḥ bri-Mugdha10 tunga-tanayo Yuvarējad vaḥ satttyv-opakāra-bhavad-uttama-kirtti-hētõt=&grāhayan =matham=ananta-dhana-pratishtham|| [7 *) Tasy=āmalēna tapasă che vivardha måna-vidya-va(ba)lēna cha sama11 sta-jagat-pratitaḥ sishyaḥ prakāma-kamaniya-gun-aika-dhāma srimat-Praśāntasiva nāma-munir-yva(bba)bhūva | [8 II*] Aksishtă chira-sanchitēna tapasi yasy=ānga sang-õtsuka Lakshmir-bhoga12 parāňmukhasya Batatam nih srēyas-ākāṁkshaya ajñām prāpya par-opakāra-kritay? tad-vallabhänām satäm sthänëshu sthiratām=avāpa vanit-ev-atyanta-Hatya-vrată || [911*] Tyagam stambham=i. 13 v=avalarv(b)ya vilasaj-jñān-amvumbu)-sēka-kriyām=āsūdya prasarat-tapā-val(ba)la lite pratyanta-rakshā-kramah ittham yasya yas(s)o- mayaḥ sa vavridhe kūlēna kalpa-durmo yēna vyāptam-idam prasa14 hya sakalam vra(bra)hmānda-bhāņd-odaram || [10 11*1 Yona Sri-Yuvarāja kārita lasat-Kailasa-eping-õpama-prāsād-õttarataḥ Sumēru-sikhara-sparddhi prasiddham= bhuvi | sadma sthāpitam-Isva15 reye sakale-trailökya-vismāpakam yat=svarggam vrajatas-tadiya-yaga(sa)saḥ sõpānas märggåyatë | [11 M Yah pratyatishthipad-Umäm=Umayã cha miśram=isam Shadānanamratha prathit-õru-kirttiḥ | 1.6 prāsāda-sex nihita-deva-gpihēslu vidvān=dvărē tatha Ganapatin-cha Sarasvatiñ=cha # [12 ] Dah-öttirņņa-suvarnna-dana-lamita-dravy-arthi-särtha-sprihah siddha-sthanam= achikarattad=aparam yah So17 pactir-õpaki yasmin=yoga-jushaḥ praviśya niyama-dhvast-antarāy-ādhayaḥ sāntāḥ siddha-samadhayoachchha-matayo gachchhanti muktēļ padam [13 II*? Tirtha #thana-nishēvan-odyata-dhiyan
SR No.032576
Book TitleEpigraphia Indica Vol 22
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1933
Total Pages408
LanguageEnglish
ClassificationBook_English
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy