SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ THE BAYANA INSCRIPTION OF CHITTRALEKHA: V. S. 1012. 123 ..........stu sa[r]vvam=ama[m]galáth 'll [5 *Vamsasys tasya mahimā bhuvana prasiddhaḥ kim varnnyatē sa bhagavañ=jagatań nivāsaḥ | Kans(ms)-ārir=ādipurushaḥ gvayam-eva janma jagraha yattra sura-dânava-vandit-amghriḥ || [ 6 1] Vādham gādha --Uuuuuu- - - - - -----Ta-namya vaba)hubhir=api parair=mmärgganaih sriyamānāḥ | vamsēr(87) tasminn-abhūvapn=adhika-kita-bhay-oddāyit-ārāti-kākā bhrātaḥ kim chapa-daņdā na hi sarala-matē bhūbhujaḥ Süra-sēnāḥ || [7 II*] Nētr-ånanda-karēņa kānta-vapushā -- --- ----UU-U-UUU-(saubhā*16 gya-kolēna cha chandrēn=āpi kalamkinā nija-kulasy=ādyëna vandy-atmană lajjantē khalu nishkalamka-charitã yê=dy=āpi kälē kalau 88 * Bhuktvā bhuktvă dharittrin chatur-udadhi-payah-prāvsitāṁ niḥsapatnām kritvå kritv-Asvamës dhān=niyata] VUU- U- - - - - - - - - - 7 di]m-avani-bhujam gachchhatar punya-bhājam madhyē kāla-kramēna krasita-ripura abhūt-Phakka-nämä narëndrah! [91] Vra(Bra)hm-Endr-Opēndra-Chandra-Draviņapati-Yamair=apy=ayam loka-nāthaḥ sārddham yoddhum samarthaḥ sakalam=api jagan= manyamānas-triņāya kēsēshy=ā[kramya]-UUUUUU--u-- - - - - -- [La*]8 kshmir-bhaya-chakita-mana yat-kulē=pi sthir=ābhūt II 110* II) Göttre yattra pavitr. åtwa watām tträtă dvishāṁ visha l vaba)bhūva Vappuko nama yasoráših pratápavān || [11 ||*] Sēvā-samnihitaiḥ surair=iva nfipai Rambh-Orvvasibhyām samair=mmāniky-ābharaṇaiḥ surupa UU---~---[*]---u -u-uu 9 Iyabhair-fuchchaiharavah]-sannibhair=asvair-Indra ivmāparaḥ kshiti-talē yo djik-sahasram vinā || (121*] Tasya Rājayiko jāto Jámadagnya iv=atmajaḥ raņē rājanya-mūrddhāno nirlūna yēna lilaya || [13 !I*] Mayurika-kula-bhlitām tēn=odhvā Sajjan=īti vikhyātām [1].................[Hřida* ?)10 yąshu dvi[sham] bhūpaḥ sa[bhayējshu divā-nisam tishthann=api na samoprishto na cha drishto bhayēna yah || [15 ] Na prākārairanna sāraih kari-turaga-narair=n= adribhistumga-brithgair=nn=āmbho-gambhira-garttair=jjala-vikala-bhuvam na sthalairnna drum-aughaih n=inyair=mmā[ya-purair-]-UUUUUU-- -- --- - - - - 11 par pravi[sad=a]ri-puram nirddahad=v(b)ambhajach=cha || [1611*] Divyair=ābharan. ănga-rāga-vasanaiḥ pushpais=cha éşimgāritāḥ sarvvattr=õtsava-gita-tarya-rasitairānanda-sändrāḥ prajah praty=&v(b)da vasudham cha sagya-saphalām=ālökya yo vismitair=lõkairs-uv-UUU - - -0- -0-[l|17|*] -[jvā ?]12 la-mālisnõl=pi jvalita-huta-bhujo gharmma-kāle=ntarāläd-bhanga-vridāra vahantab smrita-kula charitā vi(bi)bhyati [sm=ā ?]tta-sat(tt)vāḥ | dusht-ärushta-dvipēndra-sthitasubhata-kar-akränta-kunt-agra-raudram samgrāmam bhāvayanti pratiniyatavadham stri-sabhäm(bham) yē niku[mbhāḥ] || [18||*]........ - -..........U-u.. [*]...... 13 my(b)udha--..&-chandramă iva vai rukah(cha ?) [1911*1 Pramāra-kula-sambhūtā sādhvi tēna mahātmanā | Yasaskar=īti vìkhyātā pariņita yako-rthinā || [2011] Tēn= Ādhipēna tanayā sa-nayā su-rūpā punya-priyā savinayā subha-lakshaņā cha tasya ........[sama ?*]14 jani Chittralēkha || [2111*] Tēna Margalarājēna sa bästr-artha-vidā satā sādhvi bhrātfimati rājñā pariņītā priyamvadā || [22/1*1 Pativratām vīkshya kalau yugē tām lokaih krita-strishu mahā-satishu | Arundhati-Parvvata-raja-puttri-Lakshmi ?]U-- VỤ - -I28[*]...........
SR No.032576
Book TitleEpigraphia Indica Vol 22
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1933
Total Pages408
LanguageEnglish
ClassificationBook_English
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy