SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ 116 [VOL. XXII. 2 män-ārjjav-ōpārjjit-änurāgād=anurakta-maula-bhritaḥl-érēņi-bal-äväpta-rajya-śriyah Paramamāhēsvaraḥ1-śrī-Bhaṭārkkād-avyavachchhinna-raja-vansan-mätä-pitri-charan-aravinda prapati-pravidhau 3 tasha-kalmashab faisha(ta)vät-prabhțiti khadga-dvittya-pā(bā)hur-eva samada-para gaja-ghaṭa-sphōṭana-prakäsita-satva(ttva)-nikashas-tat-prabhava-prapat ārāti - chūḍā - EPIGRAPHIA INDICA. ratna-prabha-samsakta-pada-nakha-rasmi 4 samhati[*] sakala-smriti-pranita-märgga-samyat(k)-paripalana-prajā - hridaya-rañjananvarttha-raja-sabdo rupa-kanti-sthairyya-ga(ga)mbhiryya-buddhi-sampadbhi[h] Smara sasank-adri(dri)raj-odadhi-t[ri*]dasaguru-Dhanë 5 san-atisayanaḥ saran-agat-abhaya-pradana-parataya triņavad-apast-asēsha-sva-käryyaphala[*] prärtthan-adhik-ärttha-prajā(da)n-anandita-vidvat-suhrit-pranayi-hridaya[b] padachar-iva 6 sakala-bhuvana-manḍal-abhoga-pramoda[h*] Paramama(mā)heśvaraḥ śrī-Guhasēnas tasya sutas-tat-pada-nakha-mayukha-santana-visṛita-Jahnavi-jal-augha-prakshalit-āsēshakalmashab 7 pranayi-data-sahaar-õpajivyamāna-sashpad-rüpa-lõbhäd-iv-äärita[b] gamikair-ggunai[s*]-sahaja-sakti-siksha-visēsha-vismāpit-akhila-dhanurddhara[*] pra thama-narapati 8 samatisṛishtṭānām-anupālayitä dharmma-dāyānām=apākarttā praj-õpaghata-kāriņām= upaplavana[m*] darsayita Sri-Sarasvatyōr-ek-adhiväsasya samhat-aräti-paksha-Lakshmiparibhoga-daksha-vikramo vikramō' 9 vikram-[ö]pasa(sam)pra(pra)pta-vimala-partthiva-śrīḥ 12 kirtti[*] sarabhasam-abhi Paramama(m)hövars[b] Dharasēnas tasya sutas-tat-pad-änudhyātaḥ sakala-jagad-änandan-äty-adbhuta-gunasamudaya-sthagita-samagra-dig-mamala samara-sata-vi 10 jaya-sobha-sana (na)tha-manḍal-agra-dyüti-bhabhu(su)ratar-an(m)sa-pith-ödüḍha-guru-manōratha-mahābhāraḥ sarvva-vidya-par-apara-vibhag-adhigama-dhi(vi)mala-matir-api sarvvataḥ subhashita-laven-api sukh-ōpa 11 pa(pa)daniya-paritosha[h*] samagra-lök-agadha-gambhiryya-hridayō-pi su-charit-ätisaya adhigat-odagra jan-adhirōhibhir-ase suvyakta-parama-kalyana-svabhava[*] dharmm-anuparōdh-oj (jj)valatarikrit-ärttha-sukha-sampad-upasēvā-niru(ru)dhaDharmmaditya-dvitiya-nāmā Paramamahēsvaraḥ tat-pád-nudhyātab avayam-Upendra-gu 13 run-eva gurup-aty-adaravata samabhiliashaniyam-api raja-lakshmim skandha-sakt[am*] parama-bhadra iva dhuryyas-tad-ajñā-sampadan-aika-rasat-aiv-odvahan khedasukha-ratibhyam-anāyāsi 14 ta-sat(tt)va-sampatti[h] prabhava-sampad-vasikŢita-nripati-sata-siro-ratna-chchhay-öpagt. par-āvajñ-abhimana-ras-analingita-manovrittiḥ dha-pada-pith(th)-pi 1 The visarga is superfluous. Two dashes to the right of ga are superfluous. Superduous. Read din-mandalab. * Read rasatay". éri khilibhūta-krita-yuga-nripati-patha-visōdhan kath] parityajya prakhyata-pauru 15 sh-abhimanair-apy-aratibhir-anasadita-pratikri(kri)y-öpaya[*] amoda-vimala-guna-samhati-prasabha-vighatita-sakala-kali-vilassi(si) ta-gati[*] kri-Sadityan-tasy-daujas prapatim krita-nikhila-bhuvan nicha.
SR No.032576
Book TitleEpigraphia Indica Vol 22
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1933
Total Pages408
LanguageEnglish
ClassificationBook_English
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy