SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ No. 17.) JETHWAI PLATES OF THE RASHTRAKUTA QUEEN SILAMAHADEVT. 105 TEXT.1 First Plate. 1 भी [1] स वोव्य(व्या)इधसा धाम यवाभिशमलं तं [0] हरच यस्य क(का)न्तेन्दुकलया कमसंवतं [11"] 2 पासीहिषन्तिमिर' मुद्यतमण्डलायो ध्वस्तिबयबभिमुखो रणशरीषु [*] भूपः शुचिबिधुरिवा3 दिगमा कोतिर्गोविन्दर(ग)ज इति राजसु राजसिकः ॥ 2*] हा चमूम... भिमुखीं सुभटाहाहसा मुबा4 मितं सपदि येन रणेषु नित्वं 10) दष्टाधरण दधता भुकुटि' सखाटे खा कुलंच(च) उदयं च निजं च सत्व' [3] 6 खा करना मुखतच शोभ(भा) मानो मनस्तः सममेव यस्य । [म (ता) हवे नम1 निय(1)म्य सद्यस्वयं रि6 पु(पू)णां विगलत्यकखें ॥ [4"] तस्यात्मजो जगति विश्रुतदीर्घकीर्तिरत - ति हारिहरिविक्रमधमधरि" [*] भूपस्त (स्त्रि)वि7 टपतृपामुक्ततिः कृतः श्रीककराज इति गोषमणिबभूव । [5] तस्य विभिनकरटच्युतदानदन्तिदन्तहर७ रचिरीमिखितांसपीठ: [*] अषः पितो" पितमधुरभूत्तनूज[:] सद्राष्ट्रकू टकनकद्रि रिवेन्द्रराज: ॥[6] 9 तस्योपार्जितमहसस्तनयचतुरुदधिवक्षयमालिन्या: [*] भोक्ता भुवः शतक तुसदृषः श्री10 दन्तिदुर्गरजोमुत् ॥[7"] काधीशकेरलनरधिप चोलपणा श्रीहर्षवष्वटविभेदविधा . नदक्षं [*] कार्ण 11 टक बलमनत्य मजेयमन्यै स्वैः कियनिरपि यः सहसा जिगाय ॥[8"] पवित भामरहित निभातश 1 From the original plates and impressions. • Expressed by a symbol. • Road तिमिर'. • Read वास्तदिगन्त. • Read °टाहासा 1 Road बुकुटि. • Road सत्वम् 10 Read कराया URead काहे. WRead राताति. "Road प्रहार WRead चाप:" Road कनकाद्रि. - Read सहमः M Road मराषिप. * Read पाखा. Read चमनन • Road प्रभू • Road सिंह • Read खड़ग11 Road H. 14 Read Yurd. 17 Road fedt. Rond राजोभूत. » Rond astet * Road महीत.
SR No.032576
Book TitleEpigraphia Indica Vol 22
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1933
Total Pages408
LanguageEnglish
ClassificationBook_English
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy