SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ No. 13.] BRAHMANAPALLI GRANT OF KARKKA: SAKA 746 63 नावाद्योद(त)'कातिसर्गेण । बलिचस्वैखदेवाग्निहोत्रातिथिपंचमहायज्ञक्रियोत्स पर्यणार्थं प्रति64 पादितो यतोस्योचितया ब्रह्मदायस्थित्या भुजतो भोजयतकषतकर्षयत प्रतिदिशती. Third Plate. 65 वा न केनचित् परिपन्थना करणौया । तथागामिनृपतिभिरस्पइंश्यैरन्या सामान्यभूमिदानफलमवेत्य 66 विद्युझोलान्यनित्यैवाणि तृणाग्रलग्नजलबिन्दुचंचलं च जीवितमाकलय्य स्वदा यनिविशेषो67 यमस्मदायीनुमन्तव्य परिपालयितव्यच यश्चाज्ञानतिमिरपटलावृतमतिराच्छिन्द्यादा च्छिद्य68 मानक वानुमोदेत । स पंचभिर्महापातकैरुपपातकैच संयुक्तः स्यादित्युक्तं च भगवता वेद69 व्यासेन व्यासेन । षष्टिवर्षसहस्राणि खर्गे तिष्ठति भूमिदः [*] पाच्छेत्ता चानुमन्ता च तान्येव 70 नरके वसेत् ।[३७] विन्ध्याटवोवी(व)तोयासु शुष्ककोटरघ(वा)सिनकृष्णाहयो हि जायन्ते भूमिदानं हर71 न्ति ये [३८] अग्नेरपत्यं प्रथमं सुवर्ण भूवैष्णवो सूर्यसुताच गावो(व:) [*] लोकत्रयं तेन भवद्धि दत्तं 72 यकाञ्चनं गां च महीं च दद्यात् ॥[३४] बहुभिर्वसुधा भुक्ता राजभिः सगरादिभिर्य (भिःय)स्य यस्य यदा भूमि73 स्तस्य तस्य तदा फलं [४०] यानीह दत्तानि पुरा नरेन्द्रनानि धर्मार्थयशस्कराणि । निम्माल्य74 वान्तप्रतिमानि तानि । को नाम साधु पुनराददीत [४१.] स्वदत्तां परदत्तां वा यनाद्रक्ष न. 76 राधिप । महीं महिमा श्रेष्ठ दानाच्छेयोनुपालनं [४२"] इति कमलद लाम्बुषिन्दुलोला थि76 यमनुचिस्य मनुष्यजीवितं च । प्रतिविमलमनोभिरात्मनीने हि पुरुषे पर कीर्त77 यो विलोप्या : ॥४३"] इति ॥ दूतकोत्र श्रीदुर्गराजो(जः) । लिखितं च । साधिविहिकवीनारायण78 न ॥ मतम्मम श्रीजगत्तुङ्गदेवसुतस्य श्रीमदमोघवर्षदेवस्य यदु79 परि लिखितं ॥ मतम्मन श्रीमदिन्द्रराजसुतस्य श्रीकक्कैराजदेवस्य ।' 80 यदुपरि लिखितमिति ॥ Buperfluous. • Danda superfiuous.
SR No.032576
Book TitleEpigraphia Indica Vol 22
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1933
Total Pages408
LanguageEnglish
ClassificationBook_English
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy