SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ 283 EPIGRAPHIA INDICA. [VOL. XXI 46 ण ॥ २५८ [॥*] मल्लारण्यपुरं द(व)रेण्यमनलज्वालावलीढं व्यधाहीरः सिंहपुरीम बीभरद'सिप्रध्वस्तवैरिवजैः ॥(1) यत्न रत्नपुरप्रभंजनविधावाधाय धीमानतो नायं नायमनकराजनिकरान् कारागृहेवीवसत् ॥ २६. [*] पदातीनां पादलई सपादलक्षनीवतं ॥(1) कृत्वा मल्लारणवीरो रणस्तंभं तथाजयत् ॥ 47 २६१ [*] आमदाद्रिदलनेन दारुणः कोटडाकलहकेलिकेसरी ॥(1) कुंभकर्णनृपति बं(ब)बावदोधूलनोत्त(त)भुजो विराजते ॥ २६२ [॥*] नमानेकनृपालमौलिनिकरप्रत्युप्तहीरांकुरश्रेणीरश्मिमिलनखद्युतिभरः शत्रून् रणप्रांगणे ॥(1) दीघादोलितबाहुदंड विलसत्कोदंडदंडोल[स*]हाणास्तान् 48 वि[रचय्य मंडलकरं दुर्ग क्षणेनाजयत् ॥ २६३ [*] जित्वा देशमनेकदुर्गविषम हाडावटी हेलया तबाथान् करदान्विधाय च जयस्तंभानुदस्तंभयत् ॥(1) दुगं गोपुरमत्र षट्पुरमपि प्रौढां च धुंदावतीं श्रीमन्मंडलदुर्गमुच्चविलसच्छाला विशाला पुरीं ॥ २६४ [*] उत्खातमूलं सलिलेः प्रभंजन इव द्रुमं ॥(1) 49 विशालनगरं राजा समूलमुदमूलयत् ॥ २६५ [*] तवागरीनयन(न)नीरतरंगिणी नामंगीकृतं किमु समुत्तरणं तुरंगः ॥() श्रीकुंभकर्मनृपतिः प्रवितीसंझपैरालोडयहिरिपुरं यदमीभिरुग्रः ॥ २६६ [*] यदीयगर्ल्सहजतूर्यघोषसिंहस्त्रनाकमननष्टशौर्यः ॥(1) विहाय दुर्ग सहसा पलायांचकार 60 गैपालशृगालबालः ॥ २६७ [*] त्वना दीना दीनदीनाधिनाथा दीना बड़ा येन सारंगपुर्या (0) योषाः प्रौढाः पारसीकाधिपानां ता: संख्यातुं नैव शक्नोति कोपि ॥ २६८ [॥"] महोमदो युक्तातरो न चैषः स्वस्वामिघातेन धनार्जनत्वे ॥(1) इतीव सारंगपुर विलोध महंमदं त्याजितवान्महंमदं ॥ २६८ [*] गजन्मे[घ] bl तिमिगिलाकुलतरं रंगत्तुरंगीमिममातंगोचतनक्रचक्रममितं प्राकारवेलाचलं 10 एतहग्धपुराम्निवाडवमसौ यमालवांभोनिधि क्षोणीशः पिबति स खालुकस्तस्मादगत्यः स्फुटं ॥ २७० ॥ संवत् [१५१७ वर्षे शा......] Correctly vyabharat. IRoad grihs-vdaayata
SR No.032575
Book TitleEpigraphia Indica Vol 21
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1931
Total Pages398
LanguageEnglish
ClassificationBook_English
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy