SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ 164 EPIGRAPHIA INDICA. [VOL. XXI. 10 Tasmāj=Jājalladēvo'bhūj-janānām janak-õpamaḥ 1 ajasram yad-guna-grāmam var nayanti mahi[bhuljah ||11|1 Atha kila [halta-daivād=rājñi Jājalladēvē Kalachuri-kula-chamdrē vra(bra)hma-sa - u - - [jaga]d=idam=a[pa-räkam) sarvvatõ=dy-andhakaram kali]-ka11 lita-vivēka-vyasta-lõkam=va(ba)bhüva |12| Jyäyä[n=asya] Jagaddēvas-tataḥ prāg. dēlato='ñjasă | samētya rājy-adhipatir=vva(bba)bhūv=adbhuta-vikramaḥ ||13|| Chaurair & U pam prayātam= U- yaiḥ [prabhinnan] ----UU -u-uuda12 [rl]-koņē='ribhiḥ samsthitam | tasmin=baurya-[vi]lāsa-dāna-rasikē rājya-sthitē bhūpa [tau] [vyāghrād=apy=adhiskām va]nē (na) kurutē bhitiñ=janaḥ paryatan ||14|| Lakshmir-iva Mur-ärātē Rativat-Pushpadhanvanah räljšah] Somalla dēvi[=ti] Yuxu 13 bhavat ||15|| Putras-tābhyām (tayös=) tridaba-vanitā-gita-kirttiḥ prithi[vyjām=āsīd=ākā-ku hara-viharach-chäru-kirtti-pratānaḥ - revittikfita-sura-taruḥ s angar-oddăma-[vai]ri ---(Bri] v upa-dayitó [Ratna]dövaḥ pravirah ||16|| xxxx 14 [mpi]g-akshi-nayan-õtsavam svatõ="dhikam hriy=ēv=āsid-anango Makaradhvajaḥ ||17|| Samskrit-ādi-pada-nyä[sam] vaichitr[y]a-chitra-dāyinā j ihvă rang-ngaņē yasya narinacrti :) - krită () ||18|| [Rājadhāni] dhara-bharttus tasya U xIvyvu-uy 16 m=abhūd-atimanbharam ||19|| Chha | Götré-'bhavat-Kasyapa-nāmadh@ye kalä-nidhir Dē[va]dharo dhardyam yasthā] dhar-oddhāra-vidhau dhuriņē Haris tathā 8õ=pi vipad-gatänä[m] 2011 Puttrage uuumuu ratasya fri-[Rājadeva] iti-uu-pa16 yödhiḥ sastrëshu bästra-nivaheshu paraṁ pravino-nen-opamānam=iha ko=pi na samjagāma 1|21|| U s am siddhi-nimistta]m=uttamam pativratănär dhuri samsthită priya vaba)bhůva (Jiv=ētil] vifuddha-ki - [ksha]mā griham [sachcha]ritasya tasya ||22|| Tabhyäm=ajā17 yata gun-Otkara-ratna-sindhur-Gangadharõ-dbhuta-matiḥ sujan-aika-va[m](bam) dhuḥ | dhanyasya yat-kshanam=ap-iha parōpakäräd=anyat-kadăchid-api na vyasanam-va(ba)bhūva ||23|| Yan-mānasan Bukfita-sila-day-8[paśānti] - - (maulil] UU-UU-U--[0 yên. [!] u sāra u U uuhu [10 1]18 bha-tfishp-adibhiḥ paratö(ta) eva krito nivāsaḥ ||24| Kobě násam-upāgatē gaja valba)lē kshīņe='tirīņē janë durbhiksh-opahatim gatě janapada dinain dasām=ākritē | yên=ó[chchaih) padam={padām u u u -sri-Ratnadēva (prabho rājyam] mam(dava(ba)lā] krita 19 punaḥ saptānga-sampūronatām* ||25|| Dhairy-audārya-vivēka-vikrama-yasah-sausilys Bistrāṇymath sauch-achāra-parām ananya-sadçisīm Chanakya-vidya-mati[m]| dfishţvå [chasiva] nitānta-[tripta)-manasi bri-Ratnadēvēna yah sarvy [chā]ra-dhuri[na sha vihitaḥ pradhany-amätyē pada 20 261 Yasya mantrēņa sarvvatra nirjit-årāti-mandalah | Sri-Ratnadēvs-bhūpalad chakra rājyam-akantakam |27|| Rä[pma ?)-Padm-abhidhë [cha dve] bhāry bhakti-parāyaņē va(ba)bhūvatuḥ sad-[chāra)-pavitrita-kula-dvayê ||28|| Ek=ātra Prada-Jijckau Bushuvé tanay-öttamau simhä(ha) 11 Tbe launa may be filled up as Ryujyam-dptd. -Ed.) A svlable at the end appears to be missing. Read alrin. 8pämy-amatya-ruh sit-kosa-alura-durpa-balani cha. These are the seven conetit pont parts of a kingdom.
SR No.032575
Book TitleEpigraphia Indica Vol 21
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1931
Total Pages398
LanguageEnglish
ClassificationBook_English
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy