SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ 150 EPIGRAPHIA INDICA. [Vol. XXI. 11 rAnandiya cha Dhurjjatēḥ slathayatā vädy-ādara Nandina | lila-lolita-maulină kara-galad-valgēna yasy-ochchakair-Bhasvat-särathina tatha 12 prati-Tapah sa(sa)svad=yaső giyatë || [81] Prabodhadlva ity=abhūt=sa kala-sishya vargg-āgraṇiḥ sa tasya Madana-dvishaḥ Parasurama-nāmāyatha | yasah khachita13 din-mukhó guni-janāya vittam dadan(nn)-riņīkrita-Vasundharo vijita-satru-Varggas= cha yah || [911*] Udagra-likhi-tarppana-pragunit-aika-pānih kshanam Kumāra 14 iva sarvvadā parihçit-angana-sangamah samunnata-mahibhšiti prakațit-atma-lakti kramo Manobhava-mpu-priyo vihita-dēva-kāryag=cha yah || [1011*] B. 16 Vicharya nikhil-agamān=vidhi-samadhi-vu(buddh-Bávaraḥ priyala-phala-mülak-āmalaka bāka-kālūka-bhuk | Nad-õkshita-dhara-talē guru-jan-ang16 käri tapas-charamñ-jagati vismayam. vyadhita vā(bāyla-bhāvēæpi yaḥ 11 [1111*] Mahibhrin-mürddh-ägra-pragunatara-padaḥ samudayi dadhan-mittratvam yas-timira bhiduW ram karyamralatot tatha sandhy-ärambhë nihila-jana-vandyaḥ kim=aparam pratāpēns vyāpnotetri-bhuvanam=api prāpta-mahima.lt [12||Guru-grāva-grām õtkhana18 na-dalana-dhvansadhvamsa)-vidhinā mahidhrëdhvānam yo vyadhita jeladhau Raghava iva sarit-brotahsv=ēvam vipina-gahanēshv-adbhutakara jagaty ascharyam hi pratheys19 ti mahatekarmma mahatam || [13 Jadatara-maruch-Chhonasy=āmbhah-kapair-ayam asramo mpiga-pati-mahā-dhvānai rāttrav pratidhvanit-amv(b)arah I sikhari bikha 20 Ta-pranta-prankhad-dvirëpha-payödharo janayati jang vidyuch-chharkām mah-ausha dhi-rochisha ! [1411"] Chumv(b)anti vānara-gana mriga-battru-potkn=simhi-stana pivib)ati ch= 21 ttra sibur-mpigasya | vairam nijań pariharanti virõdhino-nya sarvvasya sämyati mano hu tapo-vanēsha || [1511*] Guru-krita-sur-ágārād=ārād=amum ma22 tham-unnatam svakam-rive yasab bubhr-ábhz-abbath vibālām=achikarat anugiram atho Sindhu-prakhyam tadagam=aehikhanat=prachura-salilam kūpam ch=āttra 23 Pravö(b8)dhasivaḥ sami 161] Srimat-Prasantaliva-käritam-attre küpam kalang sirppa-patit-akhila-daru-pūrain l bhaktyä guror-guru-kila-rachana24 vichittram sochikarattad-enu düram=achikhanach=cha || [17||*) Va(Ba)bhūya bhuvi Díkahito vihita-kirttano Mēnukaḥ sa Baj-jana-gan-agranir=ajanayatasutam 26 Jāikam 1 tataanty-Amarik-odarē samabhavat-kavir Dhänsatah prasastim akaröd-asau vikata-varnpa-va(ba)ndhām=imam [1811* Pasupatijaga-jaga-bhrāntā him-.86 dri-sila-tala-skhalita-salila chanchad-vichi-pavittrita-bhūtalā vrajati sarita nātham gåvad Bhagiratha-vartmanā surs-baridwivat tävat=kirttih sthirazetu bhuvi sthi tä || [1911*) La27 kahmidhara-sutah khyātö Väsudēvānujaḥ sudhiḥ / imath Damodarõ=lēkhit-prakastiti pravar-ākslarim(m) | C201109 Sūtradhāra-Sūrák-ājñay-ötkirnpä Nilakanthēna || Samvat 724 Phälguna-budi 5 || Road charasejagati
SR No.032575
Book TitleEpigraphia Indica Vol 21
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1931
Total Pages398
LanguageEnglish
ClassificationBook_English
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy