SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ 15 No. 15. ] JUBBULPORE PLATES OF KING JAYASIMHADEVA, YEAR 918. ध]रानुरक्ता [१३ 11 [पूर्णेव खरं । संवेदन [[म]वेच्छायां उच्चैर्हिरण्यकशि सौंदर्यसार - पं प्रतिपादनेन प्रीतिं परां विवु (बु)धसं [ह]तिषु प्रकुर्व्व[न्] । विनिवारितसारगर्व्वश्चित्रं तथाप्ययमहो नरसिंहदेवः ॥ [१५ ॥*] तस्यानुजो विजयतां जयसिंहदेवः शौर्योळ्वलैरपि नृपैः क्रियमाणसेवः । यद्दामलुप्तयशसेव सुरद्रुमेण व्यद्रावि भूतल मुक्त तले व (ब) लिना प्रलीनं ॥ [ १६ ॥ *] नष्टं गुर्जरभूभुजा भुजव (ब) लं तुरुष्केण च त्यक्तः कुंतलासकेन सहसा कंद केलिक्रमः । श्रुत्वा श्रीजयसिंहदेवनृपतेराज्याभिषेकं नृपाः संत्रासादपरेष्यपास्य जगतीं पारं ययुवारिधेः ॥ [१७ ॥*] परमभट्टारक महाराजाधिराज परमेश्वर श्रीवामदेवपादानुध्यात परमभट्टारक महाराजाधिराजपरमेश्वर परममाहे 16 17 18 19 20 21 2 23 24 25 26 27 28 29 ॥*] प्रयत्नं सुषुवे सुतं असावल्हणदेव्यां सजलस्थल: सलवणाकरः साम्रमधूकः लानूपो वृक्षारामोनिदोद्यानटणादिसहितः सनदीपर्व्वतः 95 || श्रीनरसिंहनरे [१४ ॥*] Second Plate, first side. श्वर चिकलिङ्गाधिपति निजभुजोपार्ज्जिताश्वपति गजपति नरपति राजचयाधि पति श्रीमज्जयसिंहदेव एते विजयि नः ॥ महाराज्ञी श्री केल्हणदेवी । महाराजपुत्र । महामात्य । श्रीमद्राजगुरु विमलशिव । महापुरोहित । धर्मप्रधान पं । श्रीराघव 1 सांधि । प्रमत्तवार महाप्रधानार्थलेखि ठक्कुर' श्रीदशमूलिक 1 विग्रहिक ठक्कुर श्रीपुरुषोत्तम । प्रतीहार श्रीकमलसिंह ॥ श्रीपद्मसिंह । महासामन्त अक्षपटलिक 1 दुष्टसाध्य अवसाधनिक । भांडागारिक । इत्येतानन्यख प्रदास्यमा - न ग्रामनिवासि जनपदांचाय यथार्हं मानयन्ति वो (बो) धयंति समाज्ञापयेति च । विदितमस्तु भवताम् । संवत् ८१८ आखि रवायां न सुदि पौर्णमास्यां तिथौ स (श) निदिने त्रिपुर्या सोमग्रहणे विधिवत्नात्वा श्रीमहादेवं समभ्यर्च्य मातापित्रो रात्मनच पुण्ययशोभिष्टये अखरौदसमीपे अगरा ग्रामः स्वसोमापर्यंत चतुराघाटविशुद्दः सगोप्रचारः । सगर्त्तोषरः सनिगैमप्रवेशः सजाङ्ग 1 भागकर प्रवणिवाड चरी रसवती कामत विसेणिमादाय पट्टकिलादाय दुःसाध्यादा 1 The name of Vatearāja seems to have been omitted here through oversight or modesty, Vatearija being bimself the writer of the charter as mentioned below, 1. 40 of the text.
SR No.032575
Book TitleEpigraphia Indica Vol 21
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1931
Total Pages398
LanguageEnglish
ClassificationBook_English
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy