SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ No. 2.] NALANDA STONE INSCRIPTION OF THE REIGN OF YASOVARMMADEVA. 43 As to the name Narddarikä occurring in this record, it might have been an ancient streamlet or a lake at Nalanda. Line 1 33 " 23 دو "" 35 33 39 33 3 2 पद्मः सुरस्ती सर्व पदार्थतत्वविदुषे व (बु) चाय नित्यं नमः ॥ [१° ॥*] सर्वेषां मूर्ध्नि दत्वा पदमवनिभृतामुहतो भूरिधामा निस्त्रिंशांशप्रतानप्रदलितनिखिलारातिघो 5 4 श्वितः श्रीमानुदाराशयः पुत्रो मार्गपतेः प्रतीततिकिनोदोचीपतेर्मन्त्रिण: [*] मालादो भुवि मन्दनोरिदमनो यो व (ब) धुमत्या स्मृधोर्दीनाशापरिपूरणेकचतुरो धीरो विशुद्वान्वयः ॥ [ ३ ॥ * ] यासावूर्जितवेरिभूप्रविगलद्दानाम्वु (म्बु)'पानोलस माद्यद्भृङ्गकरोन्द्रकुम्भदलनप्राप्तश्रियाम्भूभुनाम् । नालन्दा ह सतीव सर्व्वनगरी शुभ्रास्वगौरस्फुरचैत्यांशु प्रक प्रदागमकलाविख्यातविद्द - जना॥ [ ४° ॥ * ] यस्यामम्बु (बु) धरावलेहि शिखरश्रेणी वि हारावली मालेवोध्वंविराजिनी विरचिता धात्रा नानास्तमयूखजालखचितप्रासाद देवालया सहिद्याधरमङ्घ मनोज्ञा भुवः [*] 6 7 ,, 11 TEXT.1 संसार (ब) न्धनात्कृत मतिर्मोचाय यो देहिनां कारुण्यात्प्रसभं शरीरमपि यो दत्वा तुतोषार्थिने [1*] सेन्द्रयैः स्वशिरः किरोटमकरीਬrs 9 8 रम्यवसतिर्धत्ते सुमेरोः श्रियम् ॥ [ ५ ॥ * ] अत्रास [य] पराक्रमप्रणयिना जिल्वाखिलान्विड़ियो वा (बा) लादित्यम हान्नृपेण सकलम्भुक्त्वा च भूमण्डलम् [* ] प्रासादः सुमहानयम्भगवतः शौडोदनेरद्भुतः कैलासाभिभवेच्छयेष धवलो मन्ये समुत्थापितः ॥[६ ॥ * ] अपि च ॥ न्यक्कुर्व्वविन्दुकान्तिन्तु हिनगिरिशिरःश्रेणिशोभादिरस्यन् शुभ्वामाकाशगङ्गान्तदनु मलिनयन्मूकयन्वादिसिन्धून् | मन्ये जेतव्यशून्ये भुवन इह हथा भ्रान्तिरित्याक लय्य वाग्वा श्रोणीमशेषाञ्जितविपुलयशस्तम्भ उच्चैस्थितो वा ॥[ ७**] वादायि निवेद्यमान्यदधिमहीपस्तथा भासुरचातुर्जात करेणुमिश्रममल 10 सम्धकारः [*] ख्यातो यो लोकपालः सकलवसुमतोयद्मिनोवो (बो) धहेतुः श्रीमान्भाखानिवोश्चैस्तपति दिशिदिशि श्रीयशोवदेवः ॥[2* *] तस्यासौ परमप्रसादम 1 Prom the excellent impressions supplied by Mr. J. A. Pago, • Symbol for Om or Siddhan. • Metre Sirddalavikriditan. Metre: Sragdbars.
SR No.032574
Book TitleEpigraphia Indica Vol 20
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1929
Total Pages188
LanguageEnglish
ClassificationBook_English
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy