SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ 124 EPIGRAPHIA INDICA. [Vot. xx. .4 स्व(ख)रस्य । तथा च पु(पूवतरवैद्ययस(शो)देवकारितदेवद्रोणीप्रतिष्ठा पिताया घवासिनीनामश्रीदुर्गादेव्या पति(त:) । पात्मीयखवीर्योत्पत्री (वा) सारख भिकक्षेत्रादी'पूर्वभुज्य(ता?)मुज्य। माना पचाटभटप्रवेश्या [खपुत्राणां श्रीचच्चदाया । (ध)वग पु(प्र)बत. (त:) सा(मा)[रद्य ()भिकक्षेत्र [*] यस्याघाटनानि पूर्वतः [सा]बटक्षेत्र वकटा च [*] दक्षिणत(तो) राजकीयक्षेत्र । पश्चिमत(त:) पडण6 प्पकपासी । उत्तरत(तो) वत्मा(म) । तथा नागादित्यभटा(ट)स्य चाग्रते (तः) भारद्य (3)ष्मिकक्षेचं । पूर्वत(तो) ब्रह्मसोमबाउट कक्षेचं वाटा च । दक्षिणत(तः) तटाकोदकं ॥ उत्तरत(तो) भकभवकक्षेचं ॥ तथा च(ध)वंगर्ता 7 दक्षिणत(तो) वाहियालीनाम परहि(१)हक्षेचं । पूर्वत(तो) गर्ता वर्मा (स्म)च । दक्षिणत(तो) राजकीय[क्षेचं । पश्चिमत(त:) पुष्कर(रि)णीघाली ॥ उत(त्त)रत(तो) वर्मा(म) ॥ तथा कतटाक चाग्रत परहा क्षेत्र [*] पूर्वत(तो) 8 गर्ता । दक्षिणत(तो) राजकीय(या) घरकुला(खा) । पश्चिमत(तो) वकटा । उच(त)रत(तो) राजकीयक्षेत्र । तथा पयारघवकटाकण्य पष्टते(ष्ठतः) काशपयचेचं । पर्वत(तो) । विसोमचे। दक्षिणतरतः) पत्रि३ मत(तो) राजकीयक्षेत्र । उत(तारत(तो) मोम्मचेचे । तथा मधे बीयो हे दोषणाभिमुखा(खे) ॥ पूर्वतो(त:) पश्चिमत(त:) [सा] उहवीथी । दधि. ... मततो) मार्ग (र्ग:) । उत(त)रत(त:) प्रणाली] . . . . . ॥ एवं च10 तुराधाटनोपलचितंत) । तथापरमपि सा(मा)रक्षेचादी(दि) यकिमपि तत्समस्तं (सम[च] गुम्गुलदीपतैया(खा)र्थे खण्डस्फुटितसमारा(रो)पणार्थे च माताप(पि)चो रामन] पुख1 यशोभिवृध्य (य)र्थ(थ)माचंद्रा पर्णवमानक्षत्रचितिवितिसमकालोमतया पुचपी भान्वयक्रमभोग्यतया च देवदायत्वेन पश्यनीमि(वि)काचारण मतितापि] ता(त) । 12 पनाधेयविधया । मम्म(म)पुचपीनाम:) प्रेमिकक्षेचादी(दिः) सप्तमविभा गन (क)प(ब)बीया(थ:) सा(मा)रबषेचादी(दिः) सप्तद्रमीषकाखबाटवेन क(क)प(ष)णीया(यः) । हावपि .. . . . . . . चतु. IRand भारम्भिवदि . 1" ? is written below the line. •Rond बटाकख. - Read चायतीर The stroke in redundant.
SR No.032574
Book TitleEpigraphia Indica Vol 20
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1929
Total Pages188
LanguageEnglish
ClassificationBook_English
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy