SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ No. 41.] THE GARAVAPADU GRANT OF GANAPATIDEVA, SAKA 1182. 26 काकतिरिति प्रख्यातं तव भूपतिः । प्राप्या[म] नस्तरितीनं स्कंधावारं कल्पय 27 त् ॥ [ १२* ] प्रासीत्तदन्वये रा[जा] दुर्व्वयो रणदुर्जयः । यदुपचं वद त्यस्य वं 251 28 श्यान् काकतिभूभृतः ॥ [ १३* ] तत्संततो समुदभूब्रोलराजाभिषो नृपः I 29 प्रणामविमुखारातिराजन्यगजकेसरी | [ १४* ] चलमऋत तदोथो नंदन30 ततिं तां शमितसकलला कोपद्रवो रुद्रदेवः 31 पौर्व्वतापः प्रतिनृपजलराशीनंजसा विद्रधदरतिमंतव्यंत्तर संजहार " [१५] अभिषदखिल सु वचक्रमा - 32 चक्रवालात्तदनु तदनुजन्मा श्रोमहादेवराजः । यदिभरदबवि[ : ] 33 से [व्य]णावासंवप्रः शरवथा ( ब ) भवभिनं विश्रुते क्रोचमद्रिं ॥ [१] श्रथ गणप Second Plate; Second Sides. 34 तिदेवस्तस्य पुत्रो धरित्रीमुदवहदुरगेंद्रातुदायामबाहुः । 35 मुवन (भुव) मतिरभूपायत्त मुक्तातपत्रां व्यधुरतिरथशक्तव्यंस्य बी 36 रायितानि ॥ [१७] तस्यासीदथ देवराजसचिवो विसंभभूर्भूपतेर्विश्वाशामु 87 बगीतको र्त्तिविभव [ ज्यो ] नाविलासाश्रवः 1 यो दानांम 1. Read सौर्य [or "सौषधं Ed.] Read सेवया 38 रोनित विद्वज्जन स्फूर्गम दुर्ग तत्वशमलः सर्व्वश्रियामाश्र 39 यः [१८] जयत्रय वायसराय [प] स्य भू [जे]: समाना मधुसूदवश्च । 40 लक्ष्म्यामभूषवथ तस्य रामस्तिकाभिधो मंचयबेतयाख्यौ । [१८] 41 शाकान्दे यदिकशमणि व च रोझभिडे' चैवे मानि 42 सितेतर शुभदिने सूर्योपरागे सुधोः । श्रीमान् तिम्रचमू43 यतिः प्रविततं तेष्वग्रहारं शुभं विप्रेभ्यः फलप्राविधाविवं 44 पंचाशते प्राददात् ॥ [२०] अस्मिन् गरवपाडास्ये' अविना । 45 नम्मगोॠषि विस्ते विदुषां वेदवेदिनां । [२१] सोमनाथा 46 हिभागी । जनाईना एकभागी । नामना: एकभागी / वासनार्थः एकभा- 1 This side of the plate is marked with the Telugu-Kannada numerical symbol for 2. ● Rend प्रोद्रामिषे. 4 Read जगचय • Road पाड़ा,
SR No.032572
Book TitleEpigraphia Indica Vol 18
Original Sutra AuthorN/A
AuthorH Krishna Shastri, Hirananda Shastri
PublisherArchaeological Survey of India
Publication Year1925
Total Pages494
LanguageEnglish
ClassificationBook_English
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy