SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ 850 EPIGRAPHIA INDICA. 4 'कुलशहा विघ्नराजप्रणामाः ॥ [१* ] भूतये भवतु वस्म वराहो-भूभुवःस्वरधिदैवतमेकं । एकदापि यजनप्रवणानां भूपतित्वम्पपादयते यः ॥ [२] तेजस्सारस्वताख्यं हृदयसरसिजे वः B 6 7 प्रकाशेच शीतज्योतिर्मुक्तासुधां भोनिदिगगनधुनीचंदनान 8 'दनीयं । यस्मिन् संवित्समुद्रे स्फुरति किमपरं निर्भरविस्तरं 9 ति स्फायन्मा [धु]र्य्यधुर्य्याः परिमळितदिशः श्नोककशोललेखाः ॥ [३* ] [[]]तवष्चियसंविभागामराइदंष्ट्रापरिभूतिभूमिं । अ 10 11 सं [मु]तमौग्धां सुकुटेन शंभोषसंभावितां ध्यायत चंद्रलेखां ॥ [ ४* ] तं 12 'भायरोबिकासहे [च]रं सर्व्वेपि दवकरालंकारांग मनंगददमनं 18 श्रीचंद्र [चू ] डामणिं । [च्छ ] यस्य चराचरच्छ लभवडे विध्यलोकत्र 14 [यो] सृष्टिस्थित्युप[सं] प्रतिक्रममय क्रीडाजता बेडना ॥ [ ५* ] लच्म्या चं Second Plate; First Side. 15 चत्कनकनिक [ष] च्छायया चारुवच्चा सौदामन्या गतचपलता सौम्य - 10 'एवांबुवाह्नः । निर्मार्थ्यादडिपरथहयोक्ति' तादृक्सम्मृ [ध्ये] भू [त्ये] नि 17 त्यं भवतु पुरुषः पुं[ड] रोकेक्षणो वः ॥ [*] मनातपायत्त नि [ज] प्रबोधं मचं18 द्रिकासंपदधीननिद्रं । चितो विष्टपमाविरासीदमुष्य नामेरर विंदमेकं ॥ [ ७*] - 19 [म] सरोजादुदभूत्स्वयंभू स्तत्साम्यरम्यै वंदनेचतुर्भिः । दिशश्वततो यु20 [ग]पद्दिष्टखन् त [वै] व " सांगं चतुरोपि वेदान् ॥ [*] अजनि नयनात्तस्यादिव्य त्रिलोक [VoL..XVIII. 21 विभूषणं तिमिर [ प ] टलद्रोहिज्योतिः परिष्कृत मंडलः । कमलमिव यः का22 त्य लोकं विकासयते परेरखिल ममलैरष्टाभिहिंग्दलेर भितो हतं ॥ [*] तस्मात्मनुरभू 23 द्राजा " वदनं धनियामकः । नाघनीयः चितिभृतां देवानामिव वा कलिकाल 24 सवः ॥ [१०] तदभिजनजनिस्तती [ध]रित्रीमf [ष]दिमां चोळदेवः [i*] 25 दिशि दिशि मृगयाच्छलेन खेलबुपगतवानथ दचिणापधं" सः ॥ [ ११* ] पुरं स 3 Band कुखग्टक. • Road प्रकाशव. • Read "भावयतां • Bond सूनये. 10 Rond तथैव [and सांगांच – Ed.] Read प *Read offer. • Read बांबु • Road चनचन्द्रि Read. Read °द्रिशा 11 Read [or q.-Ed.]
SR No.032572
Book TitleEpigraphia Indica Vol 18
Original Sutra AuthorN/A
AuthorH Krishna Shastri, Hirananda Shastri
PublisherArchaeological Survey of India
Publication Year1925
Total Pages494
LanguageEnglish
ClassificationBook_English
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy