SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ Na 35.] BETMA PLATES OF BHOJ ADEVA; [VIKRAMA-]SAMVAT 1076. 323 11 स्वरूपमाकलय्योपरिलिखितग्रामः खसोमाटणगोचरयूतिपर्यन्तः सहिरण्यभागभोगः 12 सोपरिकरः सर्बादायसमेतश्च ॥ विशालग्रामविनिर्गतपूब जाय। स्थावीश्व रादागताय । 13 स्वहस्तोयं श्रीभोजदेवस्य [*] Second Plate. 14 'कौसिकसगोत्राय । अघमर्षणविश्वामित्रकौसिके तित्रिप्रवराय । माध्यंदिनशा. खाय । भट्ट 15 ठहसिकसुताय । पंडितदेल्हाय । कोंकणग्रहणविजयपर्वणि । मातापित्रो रात्मनश्च पुण्यय16 शोभिवड्दये । अदृष्टफलमं[गो कत्य चंद्रााणवक्षितिसमकालं यावत्परया भतया शाशननोदक17 पूर्व प्रतिपादित इति ॥ तन्मत्वा यथा दोयमानभागभीगकरहिरण्यादिक माजाश्रवणविधेयै18 भूत्वा सर्वमौ समुपनेंतव्य' । सामान्य चैतत्पुण्यफलं वुध्वा अस्मइंशजैरण्य - रपि भाविभीभिरस्मबदत्तधर्मादायोयमनुमन्तव्यः पालमीयश्च ॥ उतं च ॥"वहुभिर्वसुधा भुक्ता राजभिः 20 सगरादिभिर्य (भिः । य) स्ययस्य यदा भूमिस्तस्यतस्य तदा फलं [*] यानीह दत्तानि पुरा नरेंद्रनानि 21 धर्मार्थयसस्क"राणि (1) निर्माल्यवान्ति प्रतिमानि तानि को नाम साधुः पुनराददीत ॥[*] अस्मत्कु22 लक्रममुदारमुदाहरद्भिरण्यैश्च" दानमिदमभ्यनुमोदनीयं 10] लक्ष्यास्तडिच्छोलल वुहदचन्च 19 त 1 The vowel marki is added to below it as is done for instance in the case of ? It will be seen that these strokes as many others following this are tunecessarily engraved. * This line is continued on the second plate. • Read aitfno. • Read विप्रवराय. • Read शासनेनी. 1 Read समुपनेतव्य. • Read बुझा. • Read रन्यैरपि. 16 Read weiteret [not necessary -Ed.]. in Read बहुभि. - Read यशस्वाराणि. B Rend 'वान. [वान्ति is also correct, soe above, Vol. XI, p. 183, and Ind. Ant., Vol. XLi, p. 202.--..] - Read रवेश - Read तडित्सविलबुदचच. 283
SR No.032572
Book TitleEpigraphia Indica Vol 18
Original Sutra AuthorN/A
AuthorH Krishna Shastri, Hirananda Shastri
PublisherArchaeological Survey of India
Publication Year1925
Total Pages494
LanguageEnglish
ClassificationBook_English
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy