SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ FOUR BHANJA COPPER-PLATE GRANTS. No. 29.] 18 विषयान्तःपातिकोम्याणग्रामः खशी (सी)मापरिच्छिद्रः सोहेमशताद्यने 20 कवृक्षलतादिसमेतः सविटपारस्यः सजलस्थलमत्स्य कच्छपः स21 जलक्षेत्रभूमिरचट्टभट्टप्रवेशः सकलभागभोगहिरस्यादिप्रत्याय 22 समेतस्ताम्म्रशासनोकल्याकरत्वेनाचन्द्रार्कश्चितिसमकालमस्माभिर्य Second Plate; Second Side. 23 था भूमिदानविधानेन मातापित्रोरात्मनः स्ववंशानां च पुण्यविषये । थोहारवि24 षयमध्यवपभूमिग्रामविनिर्गताय कोटरावङ्ग, विषयान्तः प्रातिपट्टवाडपाटक25 वास्तव्याय भारद्वाजगोत्रायाङ्गिरसवा (बा) इस्पल्यभारद्वाजचिप्रवराय यजुर्वेदा ध्यायि 26 ने माध्यन्दिनीयशाखाय अनन्त कण्ठपण्डितप्रपौत्राय ज्योतिषिक' श्रीधरपौत्राय 27 श्रुतिस्मृतिज्योतिःशास्त्रविश्वाराधरपुत्राय श्रौतस्मार्त्तकम्म (प्र) निपुण [ ज्यो] तिःशा 299 स्नैकधी 28 रदीचितजगधर शर्म्मणे कार्त्तिकशुक्लपचे विष्णोरत्व (च्छ) यनैकादश्यां हस्तो29 दकेन प्रदत्तः (तं) । एतच्च सर्वैरनुमन्तव्यं । भाविभिरपि नरपतिर्मिर्दानमिदमनु मत्य पा 30 लनीयं । भूमिदानफलगौरवादपहरणे च दोषश्रवणात् । सम्वत्त (त्) ३ कार्त्तिक 31 सु (शु) दो (दि) एकादशी । पत्र धर्मानुसंशिन: (शंसिनः) नोका लिख्यते । व (ब)हुभिर्वसुधा दत्ता राजभिः स 32 गरादिभिः [*] यस्वयस्य यदा भूमिस्तस्य तस्य तदा फलं ॥[Q*] भूमिं यः प्रतिग्टह्णाति 33 यब भूमि (मिं) प्रयच्छति [1] उभौ तौ पुण्यकर्मायौ नियतौ स्वर्गगामि मौ ॥[७*] षष्टिम् (ष्टिं) 34 वर्षसहस्राणि स्व[] वसति 36 तस (सं) नवं ॥ [ ८* ] गामेकां 36 प्रोति यावदाभूतसंप्लवं ॥ [*] 37 विष्टायां कमिभूत्वा पिढभिः Third Plate. भूमिदः ॥ हरबरकमाप्नोति यावदा [भू]स्व[र्ण ]मेकं च भूमेरप्यईमङ्गलं । हरबरकमास्वदत्तां परदत्तां वा यो हरेत वसुन्धरां [1"] स सह पच्यते ॥ [ १०*] मा भूमि (द) फलशहा वः पर 38 दत्तेति पाथि (थिं)वा: । खदानात्फलमाप्ने (प्रो) ति परदत्तानुपालने ॥[११* ] []ति 39 कमलदलाम्बु (म्बु) वि [वि] न्दुलोलां श्रियमनुचिन्त्य मनुष्यजीवितच्च । सकलमिदमुदाहृतं च ह (बु) 40 वा न हि पुरुषैः परकीर्त्तयो विलोप्या: ॥ [१२] अमईशणभूपतिर्यदि पुनर्भूaपोन्धवंथो 41 वो महत्तां परिपालयेदिह महीं तस्मै धृतोस्म्यचलिम् [*] यो वा लोभव মাখ पा 42 पह (ह) दयात् क्रोधाच मच्छासने व्याघातं कुरुते भवेन्स नियतं निःसन्ततिः किल्विषो ॥" [१३ * ] 1 The letter is inserted above the line. • Metro: Pushpitāgrā. Metre Sardalanikridita. 272
SR No.032572
Book TitleEpigraphia Indica Vol 18
Original Sutra AuthorN/A
AuthorH Krishna Shastri, Hirananda Shastri
PublisherArchaeological Survey of India
Publication Year1925
Total Pages494
LanguageEnglish
ClassificationBook_English
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy