SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ No. 26.) SANJAN PLATES OF AMOGHAVARSHA I; SAKA-SAMVAT 793. 249 54 ति पदमीतिव्याधिदुष्कालका (6) हिमशिशिरवसन्तग्रीष्मवर्षायरस' । [४८] चतुम्मसुद्रपर्यान्तः समुद्र यबसाधित [*] भम्बा समस्तभूपालमुद्रा 55 रुडमुद्रया ॥ [५.] राजन्द्रास्ते वन्दनीस्तु' पूर्वे 'येषाधर्मात्र • पालानीयोस्मदादैः० [*] ध्वस्ता दुष्टा वर्तमानास्मधर्म" प्रार्थ्या ये ते भविन: पार्थिवेन्द्राः [॥५१*] भुत कै. 56 पिचक्रमेणापरेभ्यो दत्तं चान्येस्त्यामेवापरयंत [*] "कस्थानित्ये सत्र राज्य महद्भिः कीर्त्या धर्माः केवलं पालनीयं ॥[५२*] तेनेदमनिलवि. बुचञ्चलमवतो 17 जीवितमसारं 10) चितिदानपरमपुखं प्रवर्तितो "ब्रमदायोर्य [५३"] ___ स च परमभट्टारकमहाराजाधिराजपरमेश्वरबीजगद्गदेवपादानुध्यातपर-" 58 मभट्टारकमहाराजाधिराजपरमेश्वरीपत्रीवाभचौमदमोघवर्षश्रीवल्लभनरेन्द्रदेवः कु. मली सर्वानेव यथासम्वन्ध्यमानकाबाष्ट्रपतिविषयपति59 ग्रामकूटयुक्तकनियुक्ताधिकारिकमहत्तरादी समादिशत्वस्तु (1) वसंविदितं यथा मान्यवेटराजधान्यातस्थितेन" मया मातापिचोरात्मन(क) चैहिकामु60 पिकपुथयशोभिवषये कराडविनिर्मातभरहामाग्निवेश्यानां पांगिरसपारस्पत्यानां भारहानाजेसन प्रचारिणे" साविकूवारक61 मतपौत्राय । गोलमडगमिपुत्राय । नरसिघदोचितः । पुनरपि तस्मे विषयविनिर्गता" । तमे गोचे - भट्टपोचाय । गोविन्दभट्ट62 पुचाय । रच्छादित्वक्रमातः । तसिं देवः । वहमुखसमचारिणे दावडि गपियसहासपोचाय । विभ()पुत्राय । “तिविक्रम 1 Rooder IMotre : Malint. • Rand aमई.. Metre: Anushtabla. • Rond बन्दा • Read बन्दनीया. • Road शेषा वर्ष • Rend पाबनी. • Read दाय:1 Rond 'खचर्य. 13 Read wife "Rend पाकि "Motre of this and of the following verse: Salini. 15 Read . 1. Rood for M Read वास्था " Read राव्य. " Rend बी. Read °मौय:M Rand °विषुवचन. * Road . ** Metre : Arya - Read गग. " Rend सम्बध. - Read महत्तरादौन. - Read चाबखिवेन. - Read भरवाजानिदेशागिरसपाईस्पबाम'. " Read °ाजमोचन -Rand 'कवित " Read °षडंगवि - Read नरसिंपदीविताय. - Read °सविषय "Rond fवनिर्मताब. Read बिन्- Read श्रमविद. 31 Road afgan. ** Read . - Read पि. • Read पर्यन्त.
SR No.032572
Book TitleEpigraphia Indica Vol 18
Original Sutra AuthorN/A
AuthorH Krishna Shastri, Hirananda Shastri
PublisherArchaeological Survey of India
Publication Year1925
Total Pages494
LanguageEnglish
ClassificationBook_English
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy