SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ No. 23.] DON BUZURG PLATES OF GOVINDACHANDRA : [V.] S. 1176. 21 9 तमादजायत निजायतवा(बा)हुवषि वं(ब)धावरानवराज्यगजो नरेन्द्रः। सांद्रासतद्रवमुचा प्रभवो गवां [यो] गोविन्दचंन्द्र(द) इति 10 चंद्र वांबुरासे (थे): ॥ [*] न कथमप्यलभन्त रगच[मां]तिरुषु दिचु गजानथ वषिणः । ककुभि व(ब)ममुरचमुवाभप्रतिभा(टा) व यस्य घटागजाः ।.[*] सोयं समस्तराजचक्रसंसेवितचरतः । स च परमभधारकमहाराजाधिरा]. अपरमेख(ख)रपरममा12 ख(ख)रनिज भुजोपावितत्रोक(कान्यकुम्जाधि[पत्यं] बोपद्रदेवपादानुधातपरम भारकमहाराजाधिराजपरमेख (ख)रपरममा18 रेख(स)रथोमदनपासदेवपादानुध्यातपरमभधारकमहाराजाधिराजपरमेख(स)रपर. ममाहेख(ख)रथीम[होविन्दचंद्रदेवो विज14 यो । पखापपत्तलाया(यां) सपाटककोचावडग्राममध्ये पूर्वदत्तदेववा(बा)पण । तथा कवचसमानपाटब एतान् व(ब) शिक्षस्थ ग्राम पस्थिन्' 16 निवासिनो निखिलजनपदानुपगतानपि च रावरात्रीबुवराजमंचिपुरोहितप्रतो हारसेनापतिभांडागारिकाचपटखिक16 मिषम्नमित्तिकान्त:पुस्विदतकरितरनपत्तनाकरखानगोकुसाधि[कारिपुरुषान् समा नापयति वो(बो)धयत्वादिस(अ)ति च 17 यवा विदितमस्त भवतां यथोपरिशिक्षितमामः सनराखल]: सलो[सवाकरः सगतॊ [ष र समधूकचूतवनवाटिकाविट18 पतृपयतिमोचरपन(य)न्तः ससोमापर्यन्तवतुराघाटविस(यु): [व]तत्वधिकस(स) तेव(वा)दस(अ)संवत्सरे बैठे म(मा)सि स(स)कपचे पष्ठ(ट)19 म्यां भौमदिने पलं विमहापुरीये मंदलिपापामा Second Plate. 20 'मापासे पातः संवत् ११७ ज्येष्ठ दि ८ मौमे मंदसिपायानवास श्रीमहंगायां विधिवत्वाखा मंचदेवमुनिमनुज*[The correction is unnecessary; for both the forms Kao as well w Kao are used- d.] * Cancel the danda. [The original reads Plafra which is correct, see f. n. 1 p. 219 above.-d.] •cancel the syllable मा. [The original reada eta aw for ő is evidently clerical mistako.-Ed] Rend बामयिक
SR No.032572
Book TitleEpigraphia Indica Vol 18
Original Sutra AuthorN/A
AuthorH Krishna Shastri, Hirananda Shastri
PublisherArchaeological Survey of India
Publication Year1925
Total Pages494
LanguageEnglish
ClassificationBook_English
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy