SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ EPIGRAPHIA INDICA. [VOL. XVII. 4 ti-hētuḥ [1] tan-nabhēr=ajani samasta-bajam-abjam-Atmayonis-tato-bhavat || [ 2 ] 5 A[n]girås=tata atpanno loka-näthäch=chaturmmukhat (1) Brihaspatis-tato 6 mantri Sakrasya Vala-bhedina| [31] Tatas-Samyus=tato jē (ja)jño Bharadvāja-sa7 māhvayaḥ [I] tato Droņo mah-òshvåsas=samar Sakra-vikramah | [4 II Tats 8 Dronim-maha bāhus-sarvva-yu[do]dha-visårada) [1] Asvatthami kil-Imgöna samba9 bhuva Pinkkinah | [5 ] Asvatthämnas-tato rāja Pallav-åkhyo babhava (yah) [*] ra First Plate; Second Side. 10 ratshaksha) nava-khanda-sthan-bhüpatin-sa-kfishivalan II.[6 Il Vimala-Kom kanik. adi ta11 d-anvayad=ajani brindam-ari-pramad-anatam [19] nihita-sasanam-anya-nfiposhv=api 12 priyatamañ=jaya-ghosham=anāratam [71] Bhuktvā bhuvam 868-Viryyéps chatus-[sā)13 gara-měkhalām tata[ho] svarggam-vimānênal gatëshụ Vimal-adishu || 181] A. 14 sit-Purandara-samo rija dripa(dha)-bhaktir-Mmura-dvipi(shi) [io] TaDs)ntivatmm maha-[b]Thuh tahmā(kshmā). 15 pāla-makut-anataḥ !! [91] Dharmmēņa pälanät(a)=bhumim Kaläv=api yugo npipaḥ | va16 rshaņād=api dānasya parijanya iva nirbabhau || [10 || Ātmano baridi-yukt [nām] Ya17 m-alaya-didsitsha (ksha)ya. / pathêyam-iva kritv=ārin=papļāni visa [sa]rjja ya || [11 1) Nandi18 varmmā mahā-båhus=sa jātó Te(Da)ntiva[r*]mmañaḥ [1] Bamare vijitä bhamir=asahāyo Second Plate; First Side. 19 na yēna saḥ || [121] Asich-Ohhankh-ahvaya devi tanv-angNandivarmmanah [1] Rashtra20 küta-[ku]lē jātā Latshmi(kshmi)r=iva Mura-dvishaḥ || [13 |"] Kahamiyatı dharitr=iv& mā[tri®]-vaj-jagataḥ 21 priya [1] habhau samkh-ahvayā dēvi rijña[b] Srirsiva ripiņi || [141] Tasyam 22 [ba] bhava mati-kānti-kal-adimatyām-mányaḥ kulēna guņavān-bhavana-tray-e23 saḥ [1] utpadyamăna-tapanådhipa-tulya-tēja jish uḥ kalâván=samarë. 24 Nřipatum gadēvah || [15 ) Yat-prasid-a[r*]ijitā sönā Pandyens samare pură [] 25 páro-Richit-saraj-agnir=ddadāha ripa-amhatim || [16 |] Nripatumga iti khyāto 26 bālo=pi bhuvan-ěsvaraḥ khyāto na kēvalam-bhumáv=amushminn-api Rama-vat 27 | [17 ||*] Tasy-opakāra-samyukto räjñaḥ Kuru-kul-odbhavaḥ [l*] Vēsali-yamsa-MI 1 Bead Roarggan pimanona. • To satisfy the metre, this word must be cancelled. . Read perus;s yukt-anyans. • Read perhape -kandini. • Pead gajito. • fustead of the last syllable of kalavān, the metre requires hurt syllable ; rond perhape kalapa-samare
SR No.032572
Book TitleEpigraphia Indica Vol 18
Original Sutra AuthorN/A
AuthorH Krishna Shastri, Hirananda Shastri
PublisherArchaeological Survey of India
Publication Year1925
Total Pages494
LanguageEnglish
ClassificationBook_English
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy