SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ No. 17. J SRIRANGAM PLATES OF DEVARAYA II. 56 [] ( ) । कहिगेवर्तने करणिके जोडि । मोराणिवरि । माहुकचकु[च] - 57रि । 'अंगसालेवरि । आाळमंजि । खकिगं । डल्प (म्प) ङ । इंनं मुंगेपिर्रकुं (कुं) [पु] 08 तुवरि । प वरि निधिनिचेपजलपाषाण अक्षीणिभागामिसि 59 इसाध्यंगकुं आगामि गोभूहिरण्य [r* ] दिषष्टभोगतेजस्वाम्यंकळ स 60 fear | सर्वमान्यमाक | पाचंद्रार्कस्थायि चाक । प्राचंद्रार्कस्थिरं सर्व61 मान्यं बाधाविवर्जित (तं) । रसेषुरामचंद्रेन्दे शके चानंदवरे । पौर्न (र्ण) मा62 स्यां तु वैशाख्यां हेमाश्वरथसंज्ञिके ॥[२२* ] पुष्ये महादानकाले (1) देवरा63 यो महोपतिः । श्रीरंगस्थानपतये (1) काश्यपान्वयजन्मने । [३३* ] पाव 64 लायनसुखाय सते 65 ने । [ ३४* ] व' समायुक्तं हि 148 रु (ऋग्वेदं (द) वेदिने । उत्तममंत्रिपुत्राय भग[व* ]क्तिशालि - यडिमे (मै) निलयिडपे (रु) माकुडत्तमनं बिबे [*] भक्तिश्रवा 66 (1) ण्योदकपूर्वकं । एकाधिपत्या' मेव त्वमेतद्भुदेवेति दत्ता वान् । [३५*] राजन्य मौकिमा 67 णिक्यनीराजितपदांबुज: । देवराजो महीपालो नीयादाचंद्रतारकं । [ ३५*] विद्या 68 [नां] निरुपाधिको भु (भ) वनं साहित्यसौहित्यभूर्ल क्ष्मीविभ्रमदर्पणोखिल ' 69 कलापूरस्य वाररांनिधिः । सौंदर्यस्य निजांक (ग) णं वितरणे संचारिकल्पद्रुमः (1) 70 श्रीम[1*] संप्रति देवरायनृपतिः सर्वोत्तरो वर्द्धतां । [ ३७* ] लध्वा पुवं देवराग्रक्षि 71 तोंद्रो भुंजानोसौ प्राज्यसां (सा) बान्यलच्झीं । चाकल्पांत (तं) रचताद्दिप्रवर्गानेवंभू - .72 तैरग्रहारो ( रा ) दिदाने [ : ] |[|२८* ] विजयच्चितद्रतनयं खंडितदोदंडमंडलारा 73 तिं । अनवरत मिंदुमौकिख्याच्छ्रीदेवरायनरपालं । [ ३८* ] अलभत 74 पंचग्रामानस्माच्छ्रीदेवरायनरपालात् । उत्तमनंबी रंग 76 वेशः काश्यपान्वयाश्चार्क: ।[180"] इदमखिल राजशेखरम [धु]कर [] 76 कारगीतमा हाम । श्रीदेवरायनृपते [: *] शासनमवनि 1 Road [वरि 2 Read 'grafe as in the original of second plate in the duplicate copy. The original reads pala. The original reads tali. 5 Read ऐकाधिपत्य 4 in the original of the second plate in the duplicate copy and भुजेति. • Read म. 1 A letter was here wrongly entered and erased. T Read • Bond महात्म्यम्
SR No.032572
Book TitleEpigraphia Indica Vol 18
Original Sutra AuthorN/A
AuthorH Krishna Shastri, Hirananda Shastri
PublisherArchaeological Survey of India
Publication Year1925
Total Pages494
LanguageEnglish
ClassificationBook_English
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy