SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ 336 EPIGRAPHIA INDICA. [VOL.XVII. TEXT.I First Plate ; Second Side.. 1 स्वस्ति [*] भगवच्छोपळतखामिपादानुद्ध्यातस्य विष्णुकुण्डिनामपरिमितबल. पराक्रमस्य 2 परमधार्मिकस्य प्रणतसकलसामन्तस्यानकगोपिरण्यभूमिप्रदानस्य महाराजस्य 3 श्रीगोविन्दवर्माणः पुत्रः तिमतिबलसत्वधेय्यवोर्यविनयसंपन: 4 सकलमहीमण्डल]म[नु]जपति[प्रतिपूजितशासनः विवरनगरभवनगतयुव Second Plate; First Side. 6 तिहदयनन्दनः 'खानयवलंविजितसकलसामन्तातुलबलविनयनयनिय6 मसत्वसपनः सकलजगदवनिपतिप्रतिपूजितमासन: पग्निष्टोमसहस्रया7 जो हि[र*] स्थगर्भप्रसूत: एकादशाश्वमेधावमथविधूतजगत्काषः सुस्तिर8 कर्म [1] महाराजश्रीमाधववर्मा विजयस्कन्धावारा[*] कुडावाडवासक गुद्दादिविष. Second Plate ; Second Side. 9 ये विलम्बलिग्रामजनामानेवम[*]ञापयति यथा असो वत्सगोचाय - ब्राह्मणा10 य" अग्निमर्मणे प्रमशविभूत्यय॑म्" सर्वपरिहारण दत्तवानमि [1] तदवगम्य सर्व11 राजपुरुषैः परिहत्तव्यः पालयितव्यच [1] अस्यात्रा प्रियपुष: मणचख भहारकः [1] Third Plate ; Firat side. 12 बहुभिव्वंसुधा दत्ता बहुभिचानुपालिता [*] यस्य यस्य बदा भूमिस्तस्य तस्य तदा प • Rand 'शासनरिवबर. ! From ink-Impressions supplied by Rao Bahadar H. Krishna Sastri. + Rend मख. • Perhaps स्वभुजवल is intended. Read सामन्ती इतुक. • Read सत्वसंपन्न:- Read 'प्रसूतिरबादशा • Rnd °वासकाइदारि " Beed ब्रामवायाप्रिोम " Read पुषी मारक • Rand शासनीग्नि • Read सुस्थिर " Rond बघा. " Read "वा.
SR No.032571
Book TitleEpigraphia Indica Vol 17
Original Sutra AuthorN/A
AuthorF W Thomas, H Krishna Sastri
PublisherArchaeological Survey of India
Publication Year1923
Total Pages426
LanguageEnglish
ClassificationBook_English
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy