SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ 924 EPIGRAPHIA INDICA. (VOL. XVII. कुलन्दैत्याधिपस्येव यद्यशोभिरनारतम् ॥[२८] पौलोमोव मुराधिपस्य विदिता साल्पयोनेरिव [प्रीतिः] शैलसुतेव मन्मथरि पोलक्ष्मीर्मुराररिव । राजः सोमकुलान्वयस्य महत: श्रीधर्मसेतोः सुता तस्याभूदवनोभुजोऽग्रमहिषी तारेव ताराया ॥[३.n] माया यामिव कामदेवविजयी शुद्धोदनस्यात्मजः स्कन्दो नन्दितदेववृन्दादयः शम्भोरुमायामिव । तस्यान्तस्य नरेन्द्रन्दविनमत्पादारवि. न्दासनः सर्बोर्बोपतिगर्बखर्चणचणः श्रीवा(वा)लपुत्रोऽभवत् [३१] नालन्दागुणवृन्दलुब्ध(ब)मनसा भक्त्या च शौहोदनेवु (बुवा शैलसरित्तरंगतरला लक्ष्मीमिमां क्षोभनाम् । यस्तेनोवतसौधधामधवलः सहामिषत्रिया नानासगुणभिक्षुसझवसतिस्तस्याविहारः कृतः ॥[३२] भत्त्या __तत्र समस्तपत्रुवनितावैधव्यदीक्षागुरु कल्या शासनमाहितादरतया यम्माय दूतैरसी। मामान पञ्च विपचितोपरियथोद्देशा निमानात्मनः पित्रो[ो]कहितोदयाय च ददौ श्रीदेवपालं नृपं ॥[३३*॥] यावसिन्धोः प्रव(ब)न्धः पृथुलारजटाचीभिताङ्गा च गङ्गा गुर्वी धत्ते फणीन्द्र: प्रतिदिनमचलो हेलया यावी । यावश्चास्तोदयाद्री रवितुरगखरोष्टचूडामणी स्तस्तावत्सत्कोतिरेषा प्रभव तु जगताम्सरिक्रया रोपयंती [१४] TRANSLATION. Lines 1-25 are translated in the Mungir grant edited by Kielhorn in Indian Antiquary, Vol. XXI, pp. 257-258. Ll. 26-33. In the Srinagara-bhukti, at the villages falling within the district (vishaya) of Rajagriha, namely, Nandivanāka and Manirataka, which come within the territorial subdivision (naya) of Ajapura, together with the undivided lands connected therewith; Natika which comes within the subdivision (naya) of Pilipipkā and Hastigrāma which comes within the 1 Both those letters are donbtful. Sankalpayoni, i.e. Kämsdēva has four wives, M stated in the Vishudharw. mdttariya, III,73,21, namely, Rati, Priti, Bakti and Ladasakti. Either of the two maines Priti and Sakti will it is, bat the former seems preferable. May be rend s et slao. . The use of the avagraha may be marked.. •Ditto.
SR No.032571
Book TitleEpigraphia Indica Vol 17
Original Sutra AuthorN/A
AuthorF W Thomas, H Krishna Sastri
PublisherArchaeological Survey of India
Publication Year1923
Total Pages426
LanguageEnglish
ClassificationBook_English
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy