SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ 329 EPIGRAPHIA INDICA. . [VoL. XVII. समस्त प्रत्यायसमेता भूमिच्छि. द्वन्यायनाचन्द्रार्कक्षितिसमकालम् पूर्वदत्तभुक्तभुज्यमानदेवव(ब) प्रदेयवर्जिताः मया मातापित्रोरात्मन[च] पुण्ययशोभिवृद्धये ॥ सुव[गण होपाधिपम[हाराजश्रीवा(बा)लपुत्रदेवेन दूतकमुखेन वयविज्ञापिताः यथा मया यौनालन्दायाम्विहारः कारितरूत्र भगवतो वु(बु) इभट्टारकस्य प्रज्ञापारमितादिसकलधर्मनेत्रीस्थानस्यायाथै तांत्र (त्रि) कवो(बो धिसत्वगणस्याष्टमहापुरुषपुलस्य चातुहियार्यभिक्षुसास्य व(ब)लिचरुसत्रचोवरपिण्डपातशयनासनग्लानप्रत्ययभे षज्याद्यर्थ धर्मरवस्य लेखनाद्यर्थ विहारस्य च खण्ड स्फुटितसमाधानार्थ शासनीकृत्य प्रतिपादित[1]: यतो भवद्भिः सर्वेरेव भूमेनपाल[न*]गौरवादपहरणे च महानरकपातादिभयाहानमिदमभ्यनुमोद्य पालनीयं प्रतिवासिभिरप्यान्नाथ वणविधेयथाकाल समुचितभागभोगकरहिरण्यादिप्रत्यायोपनयः कार्य प्रति ॥ सम्बत् १८ क(का)र्तिक दिने २१ Reverse. तथाच धर्मानुशन्सनश्लोकाः व(ब)हुभिर्वसुधा दत्ता राजभिः . . सगरादिभि:[*] यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलम् ॥[१६॥] खदत्ताम्परदत्ताम्वा [यो] हरि]त वसुन्धरां । स विष्टायां कमि त्वा पितृभिः सह पच्यते ।[१७* पष्ठिम्बर्षसरसा]णि स्वर्गे मोदति भूमिदः । पाहा चानुमन्ता च तान्येव ___ नरके वसेत् ॥[१८*॥] पन्यदला मिजातिभ्यो यत्नादच बुधिष्ठिर । महों महीमृता श्रेष्ठ दा. Kleltorn gave lyuretand sogatud valguga. Terhrps sifen: in the reading intended.
SR No.032571
Book TitleEpigraphia Indica Vol 17
Original Sutra AuthorN/A
AuthorF W Thomas, H Krishna Sastri
PublisherArchaeological Survey of India
Publication Year1923
Total Pages426
LanguageEnglish
ClassificationBook_English
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy