SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ No. 14.] SOMALAPURAM GRANT OF VIRUPAKSHA: SAKA 1989. 199 21 म[व]' पुस्खलक्षणा ॥ [११] इंद्र: स्वदोष, परिवर्तकम्मो भूमाववोस्वा(स्य) प्र. 22 तिपत्र रूपः] [1] प्रतापपूर्व[:.] किल देवरायः प्रतापतो भूमिमपालयः 23 [मः ।] [*] प्रातापबन्हौं परिसुंभमाणे शुष्कास्तुरुष्का पपि यस्य राजः [*] रि Second Plate ; First Side. 24 पक्षितीश[*] निरस्तधैर्याः कातारवस्मोककतात्मरक्षा: [१३] तस्य देमाबि. 25 काभर्तुः पुत्रः शत्रुप्रमर्दन: [*] विद्यानिधिर्विशेषज्ञो वीरो विजयभूपतिः [॥ १४१] 26 तस्य नारायणीदेव्या प्रादुरासीद्यशोधन: । प्रौढप्रतापविभव: प्रता. 27 पाख्यो महीपतिः ।[१५*] गुण (रनिकै वनौतस्मिन् विराजमानम्म28 ताप्त कीर्त्ति[: *1] निजाग्रजात् प्राप्तधनादिराज्यः सार्थीकतार्थिव29 जपारिजातः ॥ [१६] तस्य 'शिद्दलदेवीति भार्या सर्वगुणाश्रया । 30 लक्ष्मीना(ना)र[r*]यणसे (स्ये)व स(श) [चीव नमुचिहिषः ॥ [१७] तस्या सि(शि)व: प्रादुरभू31 गणान्यो नाना विरूपाक्ष इति प्रसिद्धः [*] राजाधिराजः चितिपा32 लमौकिवदान्य मूत्ति(ति): करणेकसिंधुः ॥[१८] निजप्रसापा[दधि[ग]33 त्य राज्यं समस्तभाग्य[:] परिसेव्यमानः [*] खड्गा (शा)मतः सर्वरिपन्धि34 जित्य स मोदते वीरविलासभूमि: ॥ [१८] चु(छु)रिकाभालनचो()ति वि. 85 ख्यातः प्रतिपं(प)वधीः । मूरुरायरगंडांकः पररायभं(भ)यंकरः [] 36 हिंदरायसुरत्राण इत्यादि विरु[दोबतः ॥ [२०] तुंगभद्रामदीती. 37 रे । विरूपाक्षस्य संनिधौ [*] पिच्य" सिंहासनं प्राप्य पालयन(ब). - वनोमिमा [॥ २१] पुं(प)38 ण्यश्लोकाग्रग(ग)ण्योसौ विरूपाचचितीख(ख)रः । धर्मस्थानगतः] 39 सद्धिः संयुतो घरणीसुरैः [२२] मालिवाहननिर्णीतसकप40 षंक्रमागते । नवाष्ट]गुणभूयुको सर्वजिसरे शुभे ॥ २१.] मासे कार्तिक- . • Cancel - Perhaps the correct reading is an orgotut; M. 121 has auf. 1 Ml. 121 has ; read 1991. - Read कतार'. • Read न्या. • Bee note 8, p. 4, above. MI. 121 has सिंहलदेवी. सची नमुचिविहिष: is the rending in MI. 121. • The variant found in MI. 121 is संग्रामस: 10 Cancel the danda. feet is the reading that occurs in Ml. 121. संयत्री is another variant found in Mn.121. 1 The Kannada text of Mi. 121 bas vedet:, but the romannined text ronds correctly at: 2. 2
SR No.032571
Book TitleEpigraphia Indica Vol 17
Original Sutra AuthorN/A
AuthorF W Thomas, H Krishna Sastri
PublisherArchaeological Survey of India
Publication Year1923
Total Pages426
LanguageEnglish
ClassificationBook_English
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy