SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ पर No. 22.] PADMANERI GRANT OF VENKATA I: SAKA-SAMVAT 1520. 295 165 कहिजस्थापनामित्येच्या स्मृतिमग्रहाररचनारक्षे कते येन किं ।। ७२*] देश156 स्मिन्कतसर्वमान्यकतया षटकर्मनिष्टा' हिजा देवातिथ्यविधी सदाशिषि 167 रता यस्येति नैवाहतं । तत्तड़पकरप्रदानकलितक्षेत्राधि[नि*]र्मोचकस्मो[i]. 158 हानघनान्यदेशधरणोदेवाशिषोच्चै त्रियः ।।। ७३*] तस्य दानधुरीणस्य तरुणादित्य159 तेजस: [*] तरवारिलताकोटितांडवोद्यज्जयश्रिय: ।। ७४*] वक्षःप्रदेशे मांधातुर्वातो कग्मिा].' 160 गदस्य च [*] लघमणस्य मुखांभोजे 'दये हर्षशोभिमः । ७५"] प्रत्यंगमादिभूपानां प्रक161 टीकुर्वतः प्रथा । श्रीदक्षिणसमुद्रेशप्रख्यातविरुदौनतेः । [॥ ७"] श्रीमत्य चर्तिरु162 वडिसप्तांगहरणौजसः । वरवीरमहोपालवाराकरसुधानिधेः ।। ७७] . श्रीमत्तिरु163 मलांबायाविरपुण्यफलात्मनः । विख्यातक्ष्णभूपस्य विज्ञप्तिमनुपालयन ।। ७८*] Fifth Plate: First Side. 164 परीत: प्रयते म्रिग्धैः पुरोहितपुरोगमैः [*] विविधैर्विबुधैं श्रौतप165 थिकैरधिकौगिरा [ ७८] श्रीवीरवेंकटपतिमहारायमहीपतिः । स166 हिरण्यपयोधारापूर्वकं दत्तवान्भुदा ।। ८.] सोयं कृष्णमहीपालस्सुत्राम167 समवैभवः । चयोत्तराजीतिहत्तीः पद्मने- विधाय सः ।। ८१*] नानागोत्र168 हिजातिभ्यो धारापूर्वमदान्मुदा [*] वृत्तिमंतोत्र लिख्यते विप्रा वेदांत पारगाः ।। ८२*] 169 साईकवृत्तिगश्शंभुः साईत्तिच्च माधवः । महाशास्ता च साईकन्नत्ति170 मताभिगच्छति ।[। ८३] श्रीमत् चंद्रावतंसांघ्रिसेवनाचारपावनः । परोपकार171 वानित्य फलितावरकोटिकः [ ८४*] पदवाक्यप्रमाणनो भारद्वाजकुलोत्तमः । 172 बहुचोकलभहस्य पौत्रशास्त्रविदां वरः ।। ८५*] वोद्यश्रीपेरुभट्टाधरोषधी178 शापरावतिः । विख्याताकलभट्टोत्र वृत्ती: पंच समनुते ।[८६*] कौंडिन्यगो174 बभूरापस्तंबसूत्रधुरंधरः । विज्ञातोभय वेदांतो वैष्णवौघभिखाम176 णिः । ८७*] भजते मडवाडोपिनमाधवयार्यजः । पंच वृत्तीस्तिकमसन176 बिकोंडार्यशेखरः ।। ८८*] पापस्तंबवतामयायी कौंडिन्यगोत्रजः । तिमा. [Lines 177-257 contain only the names, etc., of donees, for which see the list of donees given above.] 1 Read 'त्येच्य. Read ठा. • Read °कस्यीय-. • Read : • Read बमो. • Read ते.. 1 Read . s Read श्रीमचंद्रा. • Read °बानिय. • Read बहुचोकल.
SR No.032570
Book TitleEpigraphia Indica Vol 16
Original Sutra AuthorN/A
AuthorF W Thomas, H Krishna Sastri
PublisherArchaeological Survey of India
Publication Year1921
Total Pages474
LanguageEnglish
ClassificationBook_English
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy