SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ No. 22.] PADMANERI GRANT OF VENKATA I: SAKA-SAMVAT 1520. 100 शाखी सुधीसार्थानां भुजतेजसा स्ववशयं' कर्नाटसिंहासनं [1] 101 प सेतोरपि चाहिमाद्रि विमतान् संहृत्य प्रासम्मुदा सर्वोर्वी प्र102. चकास्ति वेंकटपतिश्रीदेवरायाग्रणीः ।[। ४५ * ]. व्योमनेत्र कळंबेंदु103 गणित शकवत्सरे । वसरे च विळंब्याख्ये मासि श्रावणनाम104 नि ।[ 84 *] पचे वळचे पुण्यायां द्वादश्यां च महातिथौ । श्रीवेंकटेशपा105 दानसविधौ श्रेयसाविधौ ।। ४७*] नानाशास्याभिधागोत्रसूत्रेभ्यो (भ्यः) 106 शास्त्रवित्तया । विख्यातेभ्यो द्विजातिभ्यो वेदवित्यो विशेषतः । [ । ४८ * ] 107 श्रीसमग्रे तिरुषडिराज्ये वानवनाडुके । पञ्चात्प्पोक्नुके चापि 108 प्रख्यातिं समुपाशि (वि) तं । [ ४८ * ] प्राचं कोटाकुडिमरुगाली भित्राश्मनो 109 पि च । बेट्टेकार कुळग्रात्यो दक्षिणं मोडवन्कुळात् । [ ५० ] सोमनाथ110 क्षेत्रदेवनसेंतोख पश्चिमं । श्यामनद्याः पश्चिमां च दिशमा-111 तमुत्तरां ।। ५१* ] निरुपाधिश्यामनदीसेतुपाथोभिवर्द्धिता (सं) । 112 चोकवशिगिर्यो मध्ये सेतुद्दयांभसां । [ ५२° ] कुल्यावली जलानां 113 च स्वातंत्रेण' समन्वितं । एतङ्ग्रामतटाकां बुनिर्निरोधस्थला 114 न्वितं । [ ५३* ] 115 लांबायाः पुरमित्यपराभिधं । पद्मनेरीतिनामानं ग्राम Read शयन् Read. Omit the visarga. -1 116 मारामशोभितं । [ ५४* ] सर्वमान्यं चतुसीमासहितं च समंततः । Fourth Plate: First Side. 117 निधिनिचेपपाषाणसिवसाद्ध्यनलान्वितं । [ ५५*] पचिण्या118 गामिसंयुक्तं गणभोज्यं सभूरुहं । वापीकूपतटाकेव 119 कच्छारामेच संयुतं । [ ५५* ] पुत्रपौत्रादिभिर्भीन्यं क्रमादाचंद्रतार120 कं । दानाधमनविक्रीतियोग्यं विनिमयोचितं । [ ५७*] मासीत्काश्य121 पसंतती घनतपं तुष्टविश्वेश्वरस्वैरानुग्रहभाजना' गुणनि122 श्रीनागपृथ्वीपतेः । चीराम्बेरिव चंद्रमाः कुवलयानंदानुसं 123 चायक: सौम्य [:"] श्रीवर विश्वनाथ नृपतिस्सर्वज्ञचूडामणिः । [ ५८ ] प्र 124 ख्यातश्रीस्तिरुवडिमहापाष्यवाणादरायमायानन्यानपि र 125 णमुखे पार्थिवानाश जित्वा । तत्तसीमां (मा) बिजभुजवलादाहरन् 126 विश्वनाथ चोणीपालोभजत मधुराराज्यसामान्यलक्ष्मीं । [ ५८*] त127 मादजायत 'जायमनोजवस [: *] स्वकीय विख्यातकृष्णष्टपतिर्विजि 128 ताभियातिः । विक्रांतिनोतिधिषणाष्ट [ति] संपदां यः स्तुत्याययोभ • Read °तंत्र्येष Omit the two syllables । श्रीमत्तिरुम • Read नाडु . which are repeated by mistake. 2 P 2 293
SR No.032570
Book TitleEpigraphia Indica Vol 16
Original Sutra AuthorN/A
AuthorF W Thomas, H Krishna Sastri
PublisherArchaeological Survey of India
Publication Year1921
Total Pages474
LanguageEnglish
ClassificationBook_English
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy