SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ No. 20.) GARRA PLATES OF THE CHANDELLA TRAILOKYAVARMAN. 275 3 svaro paramablitäraka-maharăjidhiraja-paramēsvara-bri-Madanavarmma-dēva-påd andhyåta-paramabhattara4 ka-maharajadhiraja-paramdgvara-sri-Paramarddi-dēva-påd-anudhyāta . paramabhattaraka maharajadhiraja5 paramēsvara-para ma-mabosvara-sri-Kalajar-ådhipati - Srimat - Trailokyavarmma - dēvo vijayt sa daha durv vishabatara-prata6 pa-tä pita-sakala-ripa-kulaḥ kula-vadham=iva vasundharan-nirakulam paripälayanne avikala-viveka-nirmme[11]krita-matih 7 Pāņiüli-vishay-antahpåti-Kadobā-gram-opagatān=mahattar-ädin-sambodhayati samajña payati ch=Āstu vab 8 samviditam y ath-pari-likhito=yam gråmab sa-jala-sthalaḥ sa-sthåvara-jangamab sva-sIm-āvachchhinnaḥ 9-ådha-urddh[v]o bhūta9 bhavishyad-varttamana-niņbesh-ådaya-sa hitaḥ pratishiddha-châţädi-pravēsag=chasmabhir Vvadavāda-gråma-samavad sam 10 vat 1281 Vaisakha-eudi 2 Sukra-vārē: Bharadvaja-gotriya ra Ranapala prapautrāya | Sahanapala-pautriya Kakad[x]11 dahē Turushka-yuddho mrita-ri P&po-putriyar Sämanta-namně prasādēna mrityuka-vfittan Sasanam ksitva. pradatta iti 12 matvá bhavadbhir-ajña-sravaņa -vidhöyair-bhdtvå bhaga-bhog-adikan sarvvam-asmai samupanētavyath tad-onam-asya grāmam sa-mandira13 präkäram sa-nirggama-pravesam sa-sarvvān=ēkshu-karppåsa-kusuma-sen-āmra-madhūk adi-bharn har BA-vana-khani-nidhanam sa14 loh-ady-akaram-aparair=api sfm-antarggatair=yvasu bhiḥ sa hitam sa-bahy-ábhyantar adayam bhurjānasya na kanapi bådhå kåry[a] 15 atra cha rája-raja-purush-adibhiḥ svam svam-abhavyan pariharttavyam-idan=ch= Äsmad-dånam-anáchchhedyam=an håryañ=ch=ēti bhävibhir api bhdmi16 pālaih pålaniyam Samkham bhadr-aşanani? chhatram var-ásvå8 vara-våranāḥ bhūmi-danasya papyåpi' phalam svarggaḥ Paramdara | Sva-hasto=ya rajñaḥ II. 1 [OR] gvasti || Jayaty-ahlādayan-visvam'1 vißv-čśvara-siro-dhșitaḥ | Chandrātrēya narėrdråņām vamśag-chandra 2 iv=ojjvalab 1 Tatra pravarddhamānē virodhi-vijaya-bhräjishạn-Jayasakti-Vijayabakty adi-vir3 virbhåva-bhāsvaro para mabhattāraka-maharajadhiraja-paramèśvara-sri-Madanavarmma dēva-pad-ini4 dhyāta-paramabhattāraka - mahārā jādhiraja - paramèśvara - Sri-Paramarddi - dēva-pad anudhyāta-paramabha Road rampiditan. [The syllable ni looks slmost like ja of sa-jala in the saino line.-H. K.S.] • Read Sukra-pārē. Read Prasadena. Read frarana. • Read kuubha-fana. K w and san are vernacular correptions of Sanskrit kusabha and fant. The former is a widely grown plent, from the flowers of which & scarlet dye is obtained; the latter is hemp, from which ropes are made. The six plants here chosen to represent the vegetable kingdom illustrate different uses to which plants are pat. [The constrnction of sa-sarvan is obscure; read sa-tarevēkshuo P-F.W.T.) The Senra Plates read here *d-parue-aan- eksku, etc.-H. K. S. * Read bhadr-asanan. Read chhattran and rarafra. . Read pushpani. 10 It appears that a lino (at least a part) after this is lost beneath the protecting copper baud. 11 Read vifuan. 2x
SR No.032570
Book TitleEpigraphia Indica Vol 16
Original Sutra AuthorN/A
AuthorF W Thomas, H Krishna Sastri
PublisherArchaeological Survey of India
Publication Year1921
Total Pages474
LanguageEnglish
ClassificationBook_English
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy