SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ No. 7.) DAMODARPUR COPPER-PLATE INSCRIPTIONS. 143 6 पायो[ध्यककुलपुचकचमतदेवेन देवेन विज्ञापितमिहविषये विज्ञापितमिहविषये समुदयबाधाप्रात खिल[]चा7 णां विदोनारिक्यकुल्यवापविक्रयोनुवृत्तः तदईथ मत्तो दोनारानुपसंग्टन मधातुः [पुण्या8 • भिवृह ये अवारण्ये भगवतः खेतवराहस्वामिनो देवकुले खण्डफुप्रति [संस्कारक]9 रणाय बलिचरसवप्रवर्तनगव्यधूपपुष्यप्रापणमधुपर्कदीपाधुप[यो]गा[य] च 10 अप्रदाधम्मेण ताम्रपष्टीक्वत्य क्षेत्रस्तोकन्दातुमिति यत: प्रथमपुस्तपाल नर[न]न्दिः 11 गोपदत्तभटनन्दिनामवधारणया युक्त त]या धर्माधिकार[बुझ्या विज्ञा पितवाxx 12 षयपतिना कश्चिविरोध: केवलं(2) श्रीपरमभट्टारकपादेन धर्मप[२]13 'तावाप्ति[:] Second Side. 14 इत्यनेनावधारणाक्रमेण एतस्मादमृतदेवात्पञ्चदय दीनारानुपसंग्राह्य एत मात[:] 16 अनुग्रहण स्वच्छन्दपाटक[] टीप्रावेश्यलवासिकायाश्च वास्तुभिरमह कुखवापवयं 16 साटवनाशमकेपि वास्तुना सह कुल्यवाप एकः परस्पतिकायां पञ्चकु. यवापकस्योत्तरण 17 जखून[द्या]: पूर्वेण कुल्यवाप एकः पूरणहन्दिकहरौ(२) पाटकपूर्वेण कुल्यवाप एकः इत्येवं खिलक्षेत्र18 स्य वास्तुना सह पञ्च कुल्यवापाः अप्रदाधर्मेण भग[*]ते खेतवराह . स्वामिने अखत्कालभोग्या दत्ताः 19 सदत्तरकालं संव्यवहारिभिः देवभक्त्यानुमन्तव्याः [*] अपि च भूमिदा नसम्वचा: नोका भवन्ति [1] 20 स्वदत्तां परदत्ताम्बा यो परत वसुन्धरा(म्) [*] स विष्ठायां कि (अ)मिभूत्वा पितृभिमाह पञ्चते [॥"] व(ब) हुभिर्वसुधा दत्ता 21 राजभिमगरादिभिः [1] यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलं(म) [] षष्ठिं वसहस्राणि खर्गे मोदति भूमिद[] 22 पाचप्ता चानुमन्ता च तान्येव नरके वसेदित् ॥ इति [] 1 Only then three letters occur in this lino. . फल(म) UJ
SR No.032569
Book TitleEpigraphia Indica Vol 15
Original Sutra AuthorN/A
AuthorSten Konow, F W Thomas
PublisherArchaeological Survey of India
Publication Year1919
Total Pages478
LanguageEnglish
ClassificationBook_English
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy