SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ No. 7.] 4 पा[ल] सार्थवाहवसुमिचप्रथमकुलिकवरदत्त प्रथमकायस्थ विप्रपालपुरोगे च स[म्व्य] 5 अनेन श्रेष्ठिरिभुपालेन वहरति विज्ञापितं हिमवच्छिखरे कोकासुखस्वामिनः चत्वारः कुख्यवापा: [ खे] तव अस्मत्फलाशन्सिनी (ना) पुन्धा (या) भिये डोङ्गाग्रापे (मे) पूर्व्वं मया तयोराद्यकोकामुखखामि 6 राहखामिनोपि सप्त. 7 अप्रदा DAMODARPUR COPPER-PLATE INSCRIPTIONS. 11 13 14 15 प्रतिसृष्टकास्तदहन्तत्क्षेक्षसामोप्यभूमौ 8 स्वामिनोर्ना [म] लिङ्गमेकं देवकुलद्दयमेतत्कोष्ठिकादयच 9 सह [कुस्य ] वापान्यथाक्रयमर्थ्यादया दातुमिति यतः 10 नन्दिनामवधारण्यावधृतम स्त्य नेन हिमवच्छिखरे कुल्यवापाः अप्रदा क्षेत्रकुल्यवापा एकादश दत्तकास्तदर्थचेह 12 [faci] [क्र] मेण तत्वेनसामीप्यभूमौ 'दत्ता: 'रा Second Side. श्वेतवराहकारयितुमिच्छाम्यथ वास्तुना पुस्तपालविष्णुदत्तविजय [नन्दि] स्थान (ण) - कोकामुखस्वामिश्वेतवरा[ह] स्वामि[नोः ] देवकुतकोष्ठिकाकरणे युक्त [मे] [[विज्ञा]वास्तु दातुमित्यनुतविदीनारिक्कु [स्यवा] पविक्रय [म]द कुलन .. पु[स्करि]णीपू[व्र्व्वण] [A]दुत्तरकालं 16 [ग्वा यो हरेत] 17 [ यमाद्रच यु]धिष्ठिर [["] 18 [रानभिख] तयोः रा ग र(?) रिभु[पा] लघु • [दचिणेन ] [सं] व्यवहारिभिर्देवभ[क्तया ] नुमन्त व्या [] व्यासेन [1*] खदत्तां परदत्तावसुन्धराम् [*] स विष्टा[यां] क्रि(क्त)मि [म्मं त्वा ] पि[]भिस्म[ह पच्यते] [*] पूर्व्वदत्तां द्विजातिभ्यो महीं [महीम] श्रेष्ठ दा[नाच्छ्रेयोनु पालनं (म्)] [*] [बहु]भिर्व्वसु [धा द]ता पुनः पुनः [*] [य] स्य [य]स्य यदा भूमि[स्तस्य तस्य ] त[दा] फ[ल] मिति (म् ॥ इति) [॥ *]" 139 These two illegible lines [11. 18-14] seem to have contained the description of the boundaries of the land purchased. The reading of this and the following lines was made out by a comparison of the text of the other plates, especially Plates Nos. 3 and 5. The plate on this side looks almost blank owing to bad corrosion In making out the reading I have been assisted by the use of water mixed with powdered chalk. 82
SR No.032569
Book TitleEpigraphia Indica Vol 15
Original Sutra AuthorN/A
AuthorSten Konow, F W Thomas
PublisherArchaeological Survey of India
Publication Year1919
Total Pages478
LanguageEnglish
ClassificationBook_English
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy