SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ 186 EPIGRAPHIA INDICA. संव्यवहरति 2 [न] भुक्तावुपरिकमहाराजब्रह्मदत्ते 13 [तदा] [f]स्त [VOL. XV. 3 [र] चप्रामिककुटुम्विनच चण्डग्रामके ब्राह्मणाद्याचचुद्रप्रतिकुटुम्बिनः 4 [वि] ज्ञापयतीनो (तो) ग्रामिकनाभकोहमिच्छे' मातापित्रोरखपुखाप्यायनाय कदि (ति) चिह्मणार्थ्याम्प्रतिवासवितुं 5 [द]ईथ ग्रामानुक्रमविक्रयमर्खादया मत्तो हिरण्यमुपसंग्टह्य समुदयबाचाप्रदखिलवाला [] 6 [x]खादं कर्तुम (मिति यतः पुस्तपालपत्रदासनावधारितं युक्तमनेन विप्रापितमस्त्वयं विक्रयपुस्खोपच 7 मदाप्रसङ्गस्तदीयतामस्य परमभट्टारकमहाराजपा [दे] न 8 [पत्रदा] सस्यावधारण्यावष्टत्य यायेति पुनरस्यैव नाभकहस्ताहीनारहय' सुपसंग्टा स्वाय (च)पालकपिलश्रीभद्राभ्यायायक्व [ त्य] च समुदय पलामहन्दका व्यविश्वासं महत्तरायष्टकुलाधि[क] 1. This should be either or कामि. The word The word कुशलमुक्तानुदर्शयन्ति • Second Side. 10 मह[त्त ]रायधिकरणकुटुम्विभिः 11 [दत्तं दु] तरकालं 12 [स विष्टा ] यां 9 [ख] चेवस्वं कुष्यवापमेकमस्व वायिग्रामकोत्तर पार्थस्यैव च सत्यमयदाया दक्षिणपश्चिमपूर्व्येण प्रत्यवेयाष्टकनवक'नवकन लाभ्यामपविष्का च तुष्टिमो[शि] यच नागदेवस्य संव्यवहारिभिर्द्धप्रेमवे प्रतिपालनीयमुक्तञ्च महविभि: [1*] स्वदत्ताम्परदत्तां वा यो हरेत वसुन्धरां (राम् । * ) कमिभूत्वा पितृभिसह पच्यते [*] बहुभिव्वंसुधा दत्ता राजभिरादिभि: [["] यस्य यस्य यदा भूमिस्तस्य तस्य फलं [लम् ॥*] षष्टिं वर्षसहस्राणि स्वम् मोदति भूमिदः [*] चाचेता चानुमन्ता च तान्धेव नरके वसेदि (त्) [*] [*]ति ॥ ... TRANSLATION. [Samvat.... 60 (P)], 3, on the 13th day of Ashadha, while parama-daivata, parama-.. bhattāraka, mahārājādhiraja, the glorious Budha gupta was the lord of the earth, and while in feet, the Pundravardhana bhakti uparika-mahārāja Brahmadatta, favoured by his Majesty's fe was at first omitted, but was inscribed probably afterwards at the bottom. seems to have once been superfluously inscribed.
SR No.032569
Book TitleEpigraphia Indica Vol 15
Original Sutra AuthorN/A
AuthorSten Konow, F W Thomas
PublisherArchaeological Survey of India
Publication Year1919
Total Pages478
LanguageEnglish
ClassificationBook_English
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy