SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ No. 23.] VEMAVARAM GRANT OF ALLAYA-VEMA REDDI. 245 . 93 h Kordamimdi-bri-Rămăryo rāja-vallabhaḥ 1 dövälaya-taţāk-ādi-sapta-samt- 94 navās(n)-sukht ... [55] Divy-anna-dātā dvādaśyām vēda-śāstra-patus=sudbih Dvādasy-Alla Fourth plate : first side. 95 da-bhatta[h*] fri-sampūrņo Harit-havayaḥ | [56] Shattar tri yasya jihy. agra-nartaki vyakriya96 kriya | Podapāņi-Blairavārgo Harits vādi-bhairavab [57] Pada-vākya pramāņādām vyā97 khyātā Harit-ā vayah | Pedapani-Tallacāryo ganavān=Yajur-unustaḥ | [58] Yajur-vėda98 patas-tarka-mimāṁsā-sabda-sāstra-vit 1 Pudapīvi-Yellu-bhatto Harita[ho] śrt yuto gani 99 || (59) Vidyā-visvēśvarð Vatti-Visvēśvara-sudhiḥ kaviņ | Sārdilyo gunavat patra (h) śrimān=āchara-bba. 100 shitaḥ | [60*] Sārdilyo Mirtipāti-srig-Appayāryo mah-opnatah n rityarts ahampārvi101 kayā vidyā yad-rasanā-sthalo || [61") Anna-pradātā dharma-jño gana-vidya tapo-nidbih 1 Lin102 gāya-bhatta[bo] Srivatsa[ho] Sri-Nrisimh-ārchaně rataḥ [62] Harir: Lakshmim Haro jñānam 103 Brahm=ādbattē Sarasvati vidvān Hariharabrah'nā tat-sarvam=api Kansikah 1 [63] Shad-da104 rśana-patu[h*] slimān=Kām(kā)śyapaḥ kavitā-kriti agra-vöd-olbaņaschāru. vartanaḥ Samkaras=sudhih | [64] 105 Rāja-maîtri rājya-dhuryaḥ prāta[8*]-snātā Siv-ārchakaḥ | dvi-bhāgs Harita[ho] srfmãn=Vissaya[h*] Sri: 106 gir-iśvarah # [65*) Sarva-vidy-ēśvaraḥ kurvan s-ārtham sarvajña-sabthi(bdi). tam Sarvajña-Nārāyaṇāryo Vi. 107 Švāmitrô dvi-bhāgavan || [66] Kaumdioyas=sajana[h*] Srimān Dvēdi-Mallana san-maņih Yajus-Sa108 ma-srauta-śāstra-lāvy-ādi-pratibl-ānvitaḥ 1 [67] Shadda[r"] san-Isvaro yasya pitā sarva-sudhi-gurah 109 Allāda-bhatto vyākhyātā Bbāradvājas=sa mantra-kpit I [68] Komduri Viththala-bhatto Fourth plate : second side. 110 Bhāradvājo ganon nataḥ agra-vēdi Subh-achūro bhāgya-saubhagya-samyatah!) [69*] 111 Sri-Korumballi-Brah māryo Blāradvajo gan-onnataḥ | Yajur-voda-patus-charu-putra bhi112 gya-manobarnh || [70*] Atrēya[h*] Sri-para-hito vē(ai)dya-chandras-Sudhākaraḥ . sarvajña[ho] śri-yu113 tas-chitram mitratām gāti bhūblisitām [71"] Sv-achāruh Pedapāņi-sri Nārāyana-bu114 dh-ottaina) | Yajur-věda-vid-agrango Bhāradvajo mabā-matiḥ | [72"] Maddar Aubhala-särim
SR No.032567
Book TitleEpigraphia Indica Vol 13
Original Sutra AuthorN/A
AuthorSten Konow, F W Thomas
PublisherArchaeological Survey of India
Publication Year1915
Total Pages430
LanguageEnglish
ClassificationBook_English
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy