SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ 218 EPIGRAPHIA INDICA. VOL. XIII. 2 läsa divaṁ gatāsu säkehäd-Vivastån=iva bhüri-dhamnă nămna Yaső(50) vigraha ityoudārah [2] Tat-suto=bhûn=Mahichandras-chandra-dhama nibham nijam yen=spåram-akupa3 ra-paro vyāpāritam yasaḥ || [3] Tasy-abhät=tanayo nay aika-rasikah kranta dvishan-mandalo vidhyast-oddhata-vira-yodha-timira[bo] sri-Chandradëvö npipaḥ U (I) yèn=0dāratara-pra4 tāpa-sa(ta)mit-aśēsha-praj-opadravam Srimad-Gadhipur-adhirajyam-asamam dor.. vvikramön=arjjitam || [4] Tirthāni Kāsi-Kusiks-Ottara-Kosa (sa). Endra sthāniyakani pari5 pälayat-abhigamya [hôm-itma-talyam=anisa (sa) dadată dvijobhyo yon-ankita vasumati satasas-tulābhiḥ || [5] Tasy=ātmajo Madanapala iti kshitindra chudama: 6 pir=vvijayatě nija-götra-chandrah yasy-abhisbēka-kalas($)-ollasitaiḥ payobhiḥ prakshālitam Kale(li)-rajah-patalam dharitryaḥ | [6] Yasyabid=vijaya prayāņa-sa(sa)7 mayo tung-ichal-ochchais-chalan-madyat-kambhi-pada-kram-sama-bhara-bhrasya(fya)n. mahi-mandalo chudi-ratna-vibhinna-tālu-galita-styät(n)-is[ri*]g-udbhasitaḥ śēshah posha-yasā 8 deiva kshanam=asau krode nilin-ānanaḥ || [78] "Tasmäd=ajāyata nij-āgata vå (bā)hu-valli-va (ba)ddh-ivaruddha-nava-raja-gajo narendraḥ sāndr-āmita drava-muchăn prabhavo gavāṁ yo Go 9 vindachandra iti chandra iv=amva(mbu)rägēḥ || [8*] 0Na katham=apy= alabhanta rana-kshamās-tibrisha dikshu gajān-atha Vajripab | kakubhi vabhvamurll-Abhramu-Vallabha-pratibhatā iva ya10 sya ghatā-gajāḥ 1 [9] Somyam masa)masta-rāja chakra-sambëvita-charaṇaḥ | SA cha paramabhattāraka-mahārājādbirāja-paramēsva(sva)ra-paramamābēsva (sva)ra-nija bhuj-opārjjita-sri-Ka11 nyakuyj(bj)-adhipatya-sri-Chandradēva-pad-ānudhyāta pa[ra]mabhattāraka mahārājādhirāja-paramēsva (sva)ra-paramamāhēsya(sva)ra-bri - Madanapaladěva - pād āpudhyāta 1 paramabhattāraka12 mahārājādhirāja-paramēsva(sva)ra-paramamāhēbya(sva)r-āsva (kva)pati-gajapati-narapati - rāja-tray-adhipați-vividha-vidyā-vichāra Vāchaspati-Srimad-Govindachandradēva13 pāda-padma-sammatyä samasta-raja-prakriy-āpēta-mahārājaputra-śrimad-Rajyapāladēvē vijayi || Hathaunda-pattalayam | Kundalagrima-paschimo Vichhiamtala14 pärvvo madhya-kachha-bhūmi pā[n]cha-chatushtayam-adhika-nalu panch= ānke=pinālu 5 Lutha12-Gaggētals-pūrvvé apari-vägara-bhimau påmcha dvādasam-anközpi pămcha 12 grăma-kshetrayöreni15 yasino akhila-janapadān=upagatan=&pi cha raja-rajñi-ya varāja-mantri-purohita pratihära-sēnāpati-bhāpdagårik-akshapatalika 1 Metre : Slöka (Anushtubb). · The avagraha is written, in a form resembling the numeral 3. * Metre : sārdülavikridita. • Metre : Vasantatilak) ; the same in verse 6. . Read Käfi-Kufik.. . Read fatalas 1 Metre : Sardūlavik:idita & Read - día. . Metre : Vasantatilski. -0 Metre : Drutavilambits. 11 Read babhramar. (For kakulha abhramur (nor.) ?-F.W.T.) 1 Cr perhaps Luptă. ! A stroke bas been recently added at the bottom of the t converting it into a h, apparently in order to idontify the name with that of Gagaha.
SR No.032567
Book TitleEpigraphia Indica Vol 13
Original Sutra AuthorN/A
AuthorSten Konow, F W Thomas
PublisherArchaeological Survey of India
Publication Year1915
Total Pages430
LanguageEnglish
ClassificationBook_English
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy