SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ EPIGRAPHIA INDICA. [VOL. XII. 9 सिङ्गराज' इति तस्य मुतो व(ब)भूव । प्राप्तकवि-पुष [विमलानुरा गं?] सिव्रज' निजगुणैरिह यो जहास ॥ [*] "सृष्टाः सृष्टिकता [१]णेन भगवन्क्षोणीभूतः मातले मांधा[१]प्रमुखाः प्रसि[] - 10 नूनं स्वयानेकशः । तेष्वासील्किमु कश्चिदीदृगतुलैः नाघ्यो गुणे पति: कीर्तिः प्रष्टुमिव प्रजापतिमगाद्यस्येति तहाम किं ॥ [१•*] 'ततोमवहुभराज मामा सूनुर्बिरस्तोहतराजरा[निः।] 11 परैरनुम[]ितशासनत्वाद्दर्श घ्यमेकं यमिहामनन्ति । [११] [प्रालयान प्रलयं] गतानि नलिनीपचाणि दावाग्निना निईग्धा धरणीरहोपि विरला. स्तेषामिदानीं वरः । इत्थं प्रावरणे निविष्ट रे - - 12 शोकाकुलैरासोशित्तनमंडलस्य परितस्तद्दरिदारैर्ध्वनि' ॥॥ [१२] 'भासीदन मुनिईधीचिरिति यः स्वास्थोन्यपि स्वर्गिणां स्वास्थाय' प्रवितीयवान्प्रहरण प्राप्तार्थमभ्यर्थितः । तसंतानभुवा पुरा जय[गुण]13 श्रेणीभतां भूभृतां तबाम्नेव दधीचिकति विदितो वंशः प्रसिविंगमिः ॥ [१३] 10स[मुब]तिधरः श्रीमान्यमितारिदवद्युति: । मेघनादो जनानन्दी तस्मिन मेघ इवाभवत् ॥ [१४] 'नृत्यमप्तिसहस्रनिष्ठुरखुरपोलेखितेषु 14 घरकीलालान्युरुसेक्षितेषु समरक्षेवेष्वशंकोवपत् । यः खिच्छन्द]विदारित विपघटाकुम्भस्थलमोच्चलबालेयामलमौशिकानि व(ब)हुशो वी(बी)जानि कीर्ते रिव ॥ [१५] "तस्वासीमासटानानी 15 प्रबी" हेतुः कुलस्थितेः । इंद्राणीव महेन्द्रस्य लक्ष्मीमीपतेरिव । [१] "तस्यामभूदसमसत्वगुणोपपन्नः" श्रीवैरिसिन्ह" इति संयति लब्धकीर्तिः । यो वैरिकुंजरघटाधनकुम्भपीठान्या18 घाटयन्स्फुटमगीयत सि[] एवः ॥ [१७] प्रयच्छतापि सर्वस्वमर्थिभ्यो येन संयुगे । न दत्तं द्विषतां पृष्ठं महाविजयतुष्णया । [१८] 10 ग्रहात्रमधर्मस्य सम्यकालनलालसः । दुन्दाख्यां ग्रहिणीं प्राप [वि. 17 धिवतर्मचारिणीं ॥ [१८] 1 चञ्चनामा सुतस्तस्याः "सत्वत्यागगुणान्वितः । खर्धन्या इव गांगेयः सत्यव्रतपरोभवत् । [२०] "च्छिरातनश्चित्रपुलालयक्रमश्रमप्रवीणश्चतुरः कुशाचये | पम्नास्त्रधारा 1 Read सिंहराज. • Supply यशसो. - Read स्वास्थ्याय10 Metre : Anushţubh. » Metre : Vasantatilaka. 1 Read mo - Read सिंहव्रजं. • Metre : Upajäti. • Read तनाव 1 Read श्रीमान्छमि 14 Read Paryo 1 Metre : Vamastha; read facro • Metre : Sardūlavikridita. • Read ने. • Read °चिकति. - Read पबी. 15 Bead for. Read
SR No.032566
Book TitleEpigraphia Indica Vol 12
Original Sutra AuthorN/A
AuthorSten Konow
PublisherArchaeological Survey of India
Publication Year1913
Total Pages464
LanguageEnglish
ClassificationBook_English
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy