SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ 60 . EPIGRAPHIA INDICA. [VOL. XII. Somagarman Yuddhakarapiga, the son of Nagasarman and the grandson of Dharmabarman, of the Haritu gotra.-S. K.) TEXT First Plate. 1 Oir svasti [ilo] Jitam bhagavatā gata-ghana-gagan-Ebhëna Patma(dmd)nabhêna (IP) Srimat(i)-Jahnatēya-kul-a(ā)malā(s)2 vyðm-āvabhāsana-bhāskaraḥ sva-khadg-Cai]kaprahāra-khandita-mabātilāstha(sta) mhbha labdha-bala-parā kranio 3 dirap-āri-gana-vidha(da)rap-Opalabdha-vrana-vibhishapa-vibhashitah Kanvāyana. sagotraḥ srimat-Ko4 nganivarmma-dharmmamahadhiraja) [ll] Tasya putrah pitur-anvāgata-guna yukto vidyā-vinaya-vihita-vpi5 ttiḥ sa[mya]t(k)-prajā-pālana-mātr-ādhigata-rādya(jya)-prayoja[no] vidvat-kavi kāñchana-nikash-Opa[la]-bhūto 6 ni(ni)tisastrasya vaktsi-kubalo Datta-sutra-vritti-pranota srimat(n)-MAdhava mahadhirājaḥ [ll] Tasya patra[ho] pitri-pai7 tamaha-gana-yukto-noka-ch&(cha)turddanta-yuddh-Avāpta-chatur-udha(da)dhi-salil āsvādita-yasāḥ srimat(a)-Dha8 M[va ][rmma-mah]adhirājaḥ [ll] Tasya putro dvija-guru-devat[< 3-pájana-para Nārāyana-chiri(obara)p-Inudhyāta[ho] Second Plate ; First Side 9 Srimat(a)-Vishạngopa-mahadhirajah [ll*] Tanya patra[ho] Triyambhaka (Tryambaka)-charan-ambo(a) [ro]ha-rajah-pavitr [1]-kpit-ottamāmgaḥ sva10 bhuja-bala-parakrama-kraya-kri(kri)ta-rādyaḥ(iyo) Mukhamoshta-pifitāšana-pri(pri)ti kara-nisita-dhār-asih Kali-yun ga-bala-park- vasanva(nna)-dharmma-vsish-oddharana-nitya-ammaddba[ho] Srimat(n) Madhava-mahādbirājaḥ [ll] Tasya patra[ho] brima12 t-Kadambha(mba)-kula-[ga]gana-[ga]bhastimālinaḥ śrimat-Krishṇavarmma mahādbirājasya priya-bhāginoyām (yo) vijfimbham (na®]18 sakti-trays-sampannah sambhram-āvanata-samasta-sāmenta-mandalo vidya-vinay Stiśaya-paripu. 14 fit-Entarátmi niravagraha-pradhana-sauryya-(ryyo) vidvateu prathama-gayah Srimat-Kongani-mabādhirājaḥ A18 vinita-nāmā [llü) Tasya patraḥ vijfimbhamāna-sakti-trayaḥ Andari-Alattar Porulare-Pelnagar-ady-s16 noka-samara-mukha-makha-huta-pra[ha®]ta-kira-parusha-pas-pabra. vighasa . vihastikrita-Kritānt-A. Second Plats; Second Side. 17 gni-mukha) Kirg(tarjuni]ya-pañohadasa-sargga-ti[kk]-karah Durvvin[i]ta nāmadheyah frimat-Kongani-vriddhar jaḥ [ll] 18 Tasya putraḥ karda[@]nta-vimardda-mpidita-vifvambhar-Adhipa-mauli-mala makaranda-pamja-pithjari-kriyamāpa-chars ! Ezprowed by a symbol.
SR No.032566
Book TitleEpigraphia Indica Vol 12
Original Sutra AuthorN/A
AuthorSten Konow
PublisherArchaeological Survey of India
Publication Year1913
Total Pages464
LanguageEnglish
ClassificationBook_English
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy