SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ EPIGRAPHIA INDICA. [Vol. XII. 6 &tmany-ahita-dakti-siddhir=yyēna charuchira-vamsa-sobhina niyatam=askhalita dāna-prasarēna prathita-bala-garimpā 7 vanavarana-yathapon=v=āvisaikam vicharata vana-rājaya iv=āvanamitā diso yasya oba sastram=āpanna. 8 trāpāya vigrahah=parābhimānabhařgāya sikshitam vinayāya vibhav-ārijanath pradānāya pradānam dharmmāya 9 [dharmma]f=śrējovāptay: tasya patrah=prithivyām=apratirathas-chatur-adadhi salil-āsvādita-yaśā Dhanada-Varan-Endr-Anta[ka] - 10 (sama)-prabhāvas'-ova-baha-bal-opātt-orjjita-r5jaśrth-pratāp-ātisay-panata-samagra Bâmanta-mandalah 11 paraspar-āpidita-dharmm-ārttha-kama-nishēvi pranati-mātra-suparitosha-gambhir-onnata hřiday&s=samyak-prajāpalan-adhi12 gata-bhūri-draviņa-vibrānan-āvāpta-dharmmakriyas=chir-Otsannānā npipati-vamśānām pratishthāpayitā atyuchchhritānām 13 an[mi]layită din-andha-kripana-samabhilashita-manorath-adhika-nikāma-phala-pradaha pärvv-para-samudr-ānt-ādi-dosa-svāmi 14 m(ātāpitsi-pad-anuddhyātah<parama-Māhēsvaraḥ śr-Sankaragaņas-tasya putras=tat pād-ánuddhy&tasasakala-mahi-mandal-aika15 tilakas-sätisaya-prathita-naya-vinaya-daya-dāna-dākshya-dākshinya-dhairyya-la u ryye sthairyy-ādy-abēsha-ga[na-sa]manvitaḥ 16 prabala-ripu-bal-odbhūta-darppa-vibhava-pradhvansas-hētas=sētu sthitinām=[ayatanarna siddhë]r-aprati hata-chakrah] 17 Chakradhara iv=ārtt[i]-prakamana-karah=prajānāri parama-Mābēśvaraḥ śri Buddha[rajas]-sarvvānueva rāja Second Plate. 18 simanta-bhogika-vishayapati-rashtra-grāma-mahattar-Adhikārik-adı[n*] samājñāpayaty astu vo viditam=asmábhiḥ 19 Vatanagara-bhogo Bhattatrika-pratyāsanna-Köniyanāṁ ésha grāmas=Bodrangas= sparikarag=sarvv-ādāna20 samgråhyas=saryva-ditya-vishti-pratibh diká-parihiņo bhumi-chchhidra-nyāyān=ă-chăța bhata-pr[a]vēsya a-cha[ndr-arkk-zdropava21 kshiti-sthiti-samakalinash5-putra-pantr-anvaya-bhogyo Vatanagara-vastavya-Kalyapa sagotza-Vajasanoya-Mäddhyandina22 [sa] brahmachari-brāhmaṇa-Bodhasväminē bali-chara-vaiśvadēv-ágnihotr-ādi-kriy Otsarppan-arttham mätäpitror=itmanas=oha 28 puny-abhivsiddhaya udak-átisarggēn-átispishto yatoremad-varsyair=snyair=vv=agami npipati-bhoga patibhih=prabala-papana-prērit-odadhi24 jala-taranga-chanohalam? jivalokam=abhāv-ānugatān=asārān=vibhavān=dirggha-kala sthéyasag=cha guņān=&kalayya sámánya25 bhoga-bht-pradāna-phal-opsubhig=sabi-kara-ruchiraṁ chirāya yasas-chichishabhir ayám=asmad-day=numantavyab=pālayitavyasacha [1] Professor Pathak reads -pratāpaly 1. 11 of the Abhôņa plates. But it appears to me that there also we have prabhavan * Read -kripana Read-pradhtana.. • This sign of inter punction is superfluous. Read -kalinah, . Read -osiddhaya. 7 Kead -chanchala.
SR No.032566
Book TitleEpigraphia Indica Vol 12
Original Sutra AuthorN/A
AuthorSten Konow
PublisherArchaeological Survey of India
Publication Year1913
Total Pages464
LanguageEnglish
ClassificationBook_English
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy