SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ EPIGRAPHIA INDICA. [VoLxi. 9 भूत् । तस्माबेरोजसाहिनूपगुणनिपुणोलावदीनस्ततोस्माद्भूपः श्रीमौजदीनस्त दनु च नसरहीननामा ततोस्य ॥२ [*] गयासदीनस्तु ततोनु कुद्दी पलावदीन:(1) 10 क्षितिपोस्ति सद्यः [८] 'अलावदीनो नृपति[म होनस्त्वहीनकर्मा रिप[भि] बम[ि1] सहावदीनस्य सुतोन[वद्यः] सम[स्त रवैः प्रभुरस्ति सद्यः ॥४ [*] 'रनवा(।)11 सोगुणैः कांता कांतेव गजगामिना । कामिनी वलिनानेन दक्षिणाशा जिता पुरा[[*]५[१०] 'जित्वा वंगतिलंग कर्णाटगौडाधिपा न [गजहर्जन12 पार्बतीयनृपतीन् पांद्यान् पयोधिचितान् ॥ (1) स्थाने स्थापितवान् न _[कारितरणाबागा]दिरवपदा[न्]00 [को]त्तिस्तंभचयानिव प्रभुर[सौ] "अलावदीनो नृपः । (1) 13 [११] 'उच्चैः "सोर्यगुणे[रु]दारचरितैस्तिवप्रतापेन वा राजिगजादिभि वसुवयः पूण "स्वराडाजते । (0) श्रीह[स्त्यख] नरे[खरो] भुवि [महान]माव दोनोपमः संजातो न पुरा न चास्ति भवि14 ता नाग्रे शकेस: क्वचित् [[*] ७ [१२] अलावदीनीस्य" []पच्च - राज्ये पुरापतिर्भूपधनाधिकारी । गुणैश्च सर्वोत्तमतामवष्य" साधारणो भूमिवल्लभीभूत्" । (i) ८ [१३] वंसवर्णनं[1]" "पश्चि15 मायां दिशि म[भ] नगरे उहि (संन्जिते । पुरा भुवनपालोमत*] क्षत्रिय: कास्यपान्वय" ॥ १ [१४] "श्रीमा[न] भुवनपालोत्र [स]सीला प्राप्य वल्लभ । क्षत्रियाचारचंद्रं स नाल्हडाख्यमजीजनत् । () 16 २ [१५] "श्रीनाल्हडाख्यः स्वगुणेवरिष्यां(ठां) जोहोतिनानी दयितामवाप्य । ___ उत्पादयामास विसालकीर्ति श्रीकीर्तिपालं वि[मल] सुपुत्रं । (1) ३ [१] धमें धर्मजसविभः [शभम]तिईन्यो वदान्यः सु17 धी: साधी नाल्हडसंचितामुदवहरीकीर्तिपाल: प्रियां । तस्यां सबसुखप्रदं 1 Metres Upendravajri. • Metre: Anushtubh. Read °सावा . • Read चयः 13 Metre : Upajati, 16 Read °मवाप्य. "Metre : Anushtubh. 12 Metre: Anushțubh. - Read विद्यावी. "Read दवाची. ? Note omission of Sandhi, • Read बलिना. • Metre : Bardilsvikridita. I Read पूर्णः स्वराडाजवे. " Read 'दौनस्य. 1 Read भूमिपद 30 Read TA. " Read शौला. * Metre: śārdülávikridita. * Metre: Upendravajri. • Metre: śärdülávikridita. • Read शौर्य. and °स्तीव. - Read शश: • Read नृपस्य. 1 Read वंशवमं. " Read काश्यपान्वये. 24 Metre: Upajati. 1 Read साध्वौं.
SR No.032566
Book TitleEpigraphia Indica Vol 12
Original Sutra AuthorN/A
AuthorSten Konow
PublisherArchaeological Survey of India
Publication Year1913
Total Pages464
LanguageEnglish
ClassificationBook_English
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy