SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ 354 EPIGRAPHIA INDICA.. - [Vol. XII. 77 च समंततः । 'निहादिभिवाष्टभोगस्वीकारेच समन्वितं ।[1४२] 'दाना 78 विक्रीतियोग्यं विनिमयोचितं । घोरंगरायदे, श्रीधनेशो म. 79 हायशाः ।।४३'] 'सहिरण्यपयोधारापूर्वकं दत्तवान्भुदा । प्रतिग्रह' च तं ग्रा80 में विजयींद्रो 'द्रसात् [४४'] 'व्यधात्वस्य च पुण्याय ब्वभू पाच्यु1 तेंद्रयोः । 'बृत्तिमंतोत्र लिख्यते विप्रा वेदांतपारगा: [1४५*] 'अप्प सभहस्य 82 मतशांडिल्यान्वयसंभव: । सोमाभट्टो बहुचच 'वर्तित्रयमिहाअते [18६*] 83 निभट्टस्य तनयो विश्वामित्रान्वयोत्मवः । सुधीः केशवभट्टोपि बहुचोत्र चिव्र' 84 र्तिकः [180*] 'लक्षणभट्टस्य मती भारदाजान्वयीत्मवः । याज्यो वैकटिभट्टी वृर्ति5 बयमिक्षात्रते [४] 'बोधायनोगस्त्य गोत्रो यात्रुषो धारणासिनः । शंकरनारायणेंद्रो 66 [f]चयमिहाश्रुते [ike *] 'पुत्रो नारणभदृस्य कोशिकान्वयसंभवः । याजुषो रंगना87 थोत्र याति वृर्तित्रयं चिरात् ।[१५०] 'निद्भप काश्यपगोत्रोप्यप्याकु(कु)टिसु धीसुत:88 रामाभट्टो बचच 'वृर्तित्रयमिहागुते [५१*] 'होनिभहस्य तनयो वसिष्ठान्वय89 संभवः । श्रीमत्तिरुमलभट्टो बचीत्र त्रिवर्तिकः' ।[1५२"] 'नरसण दासस्य सु90 तो भारद्वाजान्वयोत्भवः । दानप्पयो बहुचेञ्च' याति 'हति[चतु] I Rend निध्यादि. I Red 'वेन्द्र:. • Read air. Ra 'ति. . Rea 'चय 1 Metre: Anushubh. • Read °pध. • Read °डव:• Read निभुव.
SR No.032566
Book TitleEpigraphia Indica Vol 12
Original Sutra AuthorN/A
AuthorSten Konow
PublisherArchaeological Survey of India
Publication Year1913
Total Pages464
LanguageEnglish
ClassificationBook_English
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy