SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ N. 38.] ARIVILIMANGALAM PLATES OF SRIRANGARAYA II. 351 19 कल्याशिनी कमलनाभ वाधिकन्यां वनांबिकासुदवहत्वहुमान्य]20 शीला [*] सुतव कलशांबुधे[स्मरभिळाशुगं माधवात्कुमारमिव [f]21 कराकुलमहीभृतः कन्धका । जयंतममरप्रभोरपि सचीव बुक्काधि22 पात् [श्रुतं जगति बल्लमालभत रामराजं सुतं [१०] 'श्रीरामराज. - घिति]28 पस्य तस चिंतामणेरर्थिकदंबकानां । लक्ष्मीरियांभोरक्ष24 लोचनस्य लकांबिकासुष्य महिथलासीत् ।[११] 'तस्याधिकैमं-' 25. भवत्तनयस्तपोभिः श्रीरंगराजनृपतिशशिवंशदीपः । आ. 26 सन् समुनसति धामनि' यस्य चित्रं नेत्राणि वैरिसदृशां च नि. 27 रंजनानि [१२*] सतों तिरुमलांबिकां चरितलीलयारुंधतीप्रथाम28 पि तितिक्षया वसुमतीयशो रुधतों [*] हिमांशरिव रोहिणों" 29 दयहारिणी सत्गुणै"रमोदत सधर्मिणीमयमवाप्य Second Plate; First Side. 80 वीराग्रणी: [१३] "रचितनयविचारं रामराजं च धोरं वरति31 समलरायं वेंकटादिक्षितींद्रं [*] अजनयत स एताना32 नुपूर्व्या कुमारानिह तिरुमलदेव्यामेव राजा महोजा: ।[१४] "सक 33 लभुवनकंटकानरातीन् समिति निहत्य स रामराजवीरः । 34 भरतमनुभगीरथादिराजप्रथितयशा: प्रशशास [च] क्रम. 35 ाः [१५] "विषू श्रीरंगमापरिबृढकुमारेष्वधिरणं विजित्यारिमापा. 36 स्तिरुमल[म] होरायनृपतिः । महौजास्मा[माज्ये सुमतिरभिषिक्तो निरुप37 में प्रशासोर्वी सर्वामपि. तिसृषु मूर्ति[वि]व हरिः ।[१] "यश खिनामग्रस33 रस्य यस्य पट्टाभिषेके सति पाथिवेंदो: । दानांबुपू] रैरभिषिच[मा]. I Read वह Metre: Prithvi. - Read चत: • Readप:कुत. FMetre : Indravajra. • Read तस्य. 1 Metre : Vasantatilaka. • कैमभ. "नि is engraved below the line. 10 The anusvára of it has been writtea at the beginning of 1. 29. ॥ Read सण. 1 Metre: Mäliri. 1 Metre: Pusbpitágra. 11 Metre : śikhariņi. Read for. is Read महारायनृपतिः - Read तिमृघु. 11 Metre : Upajati. - Read पार्थिवेन्दी:
SR No.032566
Book TitleEpigraphia Indica Vol 12
Original Sutra AuthorN/A
AuthorSten Konow
PublisherArchaeological Survey of India
Publication Year1913
Total Pages464
LanguageEnglish
ClassificationBook_English
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy