SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ 350 EPIGRAPHIA INDICA. [VoL. XII. TEXT.1 First Plate. 1 श्रीगणाधिपतये नमः । 'नमस्तुंगशिरचुंविचंद्रचामर2 चारवे । त्रैलोक्यनगरारंभमूलस्तंभाय शंभवे ।[१] 'हरीलाव3 राह[स्य] दंष्ट्रादंडस्म पातु वः । हेमाद्रिकलशा यत्र धात्री छत्रश्रित 4 यं दधौ ।[२] 'कल्याणायास्तु सहाम 'प्रताहतिमिरापहं । य[ग]जो 5 प्यगजोत्भूतं पंचास्यनापि' लालितं [1३*] "जयति क्षीरजलधर्जातं 6 सव्येक्षण हरः । पालंबनं 'चकोरणाममरायुष्करं महः [४*] 'पौत्रस्त7 स्य पुरूरवा बुधसुतस्तस्यायुरस्यात्मजस्मंजने नहुषो ययातिरभ8 वत्तस्मात्च' पूरुस्ततः । तदंशे भरतो बभूव "पतिस्तसंततौ शंतनुस्त9 त्तुर्यो विजयोभिमन्युरुदभूत्तस्मात्परीचित्ततः [॥५.] "नंदस्तस्याष्टमासौ स10 मजनि नवमस्तसा' [*]श्चक्किम*]पस्तत्यप्तम"श्रीपतिरुचिरभवदाजपू11 वो नरेंद्रः । तस्यासीत्विज्जलेदो दशन बह नृपा वीरहेमाकिराय12 स्तातीयीकी मुरारी वतनतिरुदभूत्तस्य मायापुरीथः [*] "तत्तर्योज13 नि तातपिवमम"हीपालो निजालोकनत्रस्तामित्रगणस्ततोज14 नि हरन् दुग्राणि" सप्ताहितात् [*] अन्हैकेन" स सोमिदेवनृपतिस्त15 स्यैव जन सुतो वीरो राघवदेवराडिति [त*]त: श्रीपिनमो भूपतिः [७*] मा16 रवीटिनगरीविभोरभूदस्य बुकधरणीपतिस्मृतः । येन साकुव17 [व]सिंहराज्यमप्येधमानमहसा स्थिरीकृतं ।[८] "स्वःकामिनी: 18 स्वतनुकांतिभिराक्षिपंती बुक्कावनीपतिलको बुधक[ल्प] शाखी । From impressions and the original. Metre: Anushtubh. - Read wa. • Read प्रत्युत • Rend यजी . • Read सं. - Read पंचास्यनापि. - Read चकीराणा • Metre : Sardilavikridita. " Read समाच" Read भूपति. 12 Metre: Sragdhara. " Read "मौसौ. * Rend सस्य. WRead 'सप्तम: is Rend °सौबिजलेन्द्रो दशमानपो. 1 The second म in °पिनमम has been engraved below the line. WRend दुर्गाणि. W Read पवन. • Read नत्र * Metre: Batböddbata. n Road नृसिंह 21 Metre : Vasantatilaka,
SR No.032566
Book TitleEpigraphia Indica Vol 12
Original Sutra AuthorN/A
AuthorSten Konow
PublisherArchaeological Survey of India
Publication Year1913
Total Pages464
LanguageEnglish
ClassificationBook_English
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy