SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ EPIGRAPHIA INDICA. [Vol. XII. 19 ya Vigvāmitra-pravarüya sohhāndokal-charaņāya Kauthuma-säkhaya? Vásaděva sutaya Bha20 tapatra Apildmulēri-vinirgata* Amvasarasarā-vastavya 'vidhir-vvidhěya savidhana - vi21 dhina tamyra?-sasanatvēna pratipădito=småbhir yatē (tas)-cha pāramparya-kul avatarēs yava22 d=Vēd-a[na]vachan na yathì [*Kāpdātækåpda[t] prarohanti'[19] ya sutēns pratanoshi sahasrēna virð Second Plate; Second Side. 23 hasi [1] Ovar vudhvi parārddham cha parataḥ vangll-āvatāreņ=āpi bhavadbhibrasmad-u parodhat dharmma-gaura 24 vāch=cha na kõnachi[t] Svalpam=api vādhā karanlyan || Ukta cha dharmmalästro [11] Vahubhirlt=vvasudhā dattā rāja25 bhiḥ Sagar-ādibhirlb-yasya yasya yadā bhīmiķ16 tasya tasya tada phalar Má bhūd=aphala-sanks vah 26 paradatt=ēti parthivāḥ [1] svadānätephalam=ānamtya [m] paradatt-anupāland Aśyamēdhasahasrāņi 27 Vāja pēya-satāni cha [lo] paundarika17-sahasrāņi bhumi-dānā[r*]ddhikaṁ phalam Ekavinsati-18 28 kulämny=āhuḥ kashtam hi narakë sthitam [1] bhtmidānēna mātrong urddharia29 yanti mpitam divi 29 Svadattā[m*) paradattām vā yo harēti(ta) vast(en)ndharāṁ [1] sa vishthayal ksimir-bhatvā pit;ibhiḥ saha pa30 chyatë | Hiranyam-ēkam gör=ēkam bhtimim=apy-arddham-angulam (1"] haram * narakamæāyāti yavad-shot-sampla31 vah || Avisha visham=ity=āhuḥ vrahmanyam visham=achyaté 11 (1) visham-ökākind (nan) hanti vrahmasyam putra-pautri32 kar Sary vēshānetu pradānānām bhimi-däna[m] prašasyati (1) kalpa-koti gatam pāpam samchitam jayato naraḥ [lo] 33 18Ēka-vinsati-kulāny-ova kasb[t]am narakė sthitam [I] bhumi-dānēna mātrēpa trach=ēv-ūbir-yrimuchyatö Papa-ni Third Flate; First Side. 34 mmöchyavas-tyaktvá saupānā bh midänaka [19] pado pado divim (vam) yati pitsim-ātm-aikavimsakam Phalasya 35 kathitam dharmmam phalā [no] nisbphala-sambhavaḥ () bhumi-hartta phalacheta (-chchhəttā) phala[no] nishphalata[m] vrajết[ll] Read Chhändöga.. . Read -fakhaya. * Read Bhaffaputraya. • Read -gataya. Bend -pastavyāys. • Boad vidhi-oidheya-tadvidlands 1 Read tämras. . Read =pēdāmu . [Read prarākasti, see e.g. Vajasanayi-Sarita, 13, 20 -.-8. K.) 1. Read buddha. 1 Bead cars. 11 Read bharadbhir. 11 Read walpapi ba' i karaniya. 4 Read Bahubbir, 1 Read adibil yaaya. 1 Read bhumist' 14 Read paundarika.. 10 Read Ekavinfat-kulanya, Bead sirdhaa. ** Read mpita. 11 Read vishthayam. 12 Read gäm=ēkan bhämärs. * Read haran. 7. Read ya sadābhūtasanplapas Bead brahman » Read putrapautrikam.
SR No.032566
Book TitleEpigraphia Indica Vol 12
Original Sutra AuthorN/A
AuthorSten Konow
PublisherArchaeological Survey of India
Publication Year1913
Total Pages464
LanguageEnglish
ClassificationBook_English
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy