SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ No. 34.) MIRAJ PLATES OF JAYASIMHA TI. 313 59 1Agamad-akhila-dhatri y ểna rājanvatitva nivasati mripa-lakshmir=yasya BU(6)bhr-itapatro [io] sa sakala-namit-āri-kshonibhpin-mau60 li-ratna-dyuti-sa(ba) valita- pādo gandarolganda-bhūpaḥ | [43"] Adosh_ākara samgo=pi vin=āpi makha-důshanam [lo] sad-bhati-bhushano(no) 61 yas=cha samprāpya(pa) jagad-iếatām L [44] Sa ta sri-prithvi Vallabha mahārājādhirāja-paramēšvara-paramabhattacha(ra)ka-Satyābraya-ku62 la-tilaka-samasta-bhuvan-āśraya-Chāluky-abharana-srimaj-Jagadēkamalla-devaḥ śri mad-vallabha-narendra-devaḥ 11 kušali sarvyā. 63 n=ēva yathā-samvaddhyamāpakān=rāshtrapati-vishayapati-grāmakūtak-ayuktaka-ni yuktak-adhikarika-mahattar-adidasarādi 64 sa(la)ty-astu vah] | Samviditam yath-äsmäbhi[6]-Saka-nripa-kal-ätita samvatsara-sa(sa)tēsbu navasu shat-cha chatvārimsad-adhika amkataḥ 65 samvat 946 Raktákshi-samvatsar-ārtargasta ]-Vaisakha-paurnnamāsyam Adityavarë pamcha-Dramil-adbipatim valavartam Cho. 66 lam nirdahatya sapta-Komkan-ādhisvarāņāṁ saryvasvangrihitvå uttara-dig vijay-årtham Kolläpura-samīpa-samāvāsi • Third Plate. 67 ta-nija-vijaya-skandhävāro Pagalaţi-vishay-imtahpåti-Mudunira-grima-j[**]taya Kausika-gotrāya Bahvpicha-sa(sä)khāsa (ya) 68 vrahmacharino Sridhara-bhatta-pautrāya Rēvaņārya-bhatta-putrāya Vasuděvärya farmapo yajana-yājan-adi-shat-karma69 niratāya voda-vēdāmga-päragāya Edadore-dvisahasr(sr)-intahpāti-Karaţikallu triBa(88)ta-madhyõ Mỵdad@jharu70 năma-grāmaḥ sa-dhànya-hirany-ādēyaḥ nidhi nidhāna-samētaḥ räjakiyānām=anamgali prēkshaniyaḥ 82-8u(su)lkah 71 Barvva-kara-vädha-pari[bā*]ro sarvva-namasyð=grahăro dattah || Tasya ch=äghățah púryvatah Jalihädu-nama-gråmah dakshina72 tah Unahallir7-nama-gråmaḥ paśchimataḥ Vavvulikhēta-nama-grāmaḥ uttarataḥ Govanti-nāma-gråmaḥ ētēsham chatu73 rnpār grimana madhyö pärvva-prasiddha-svakiya-sim-sahitas-chatur-īghāta visu(su)ddbah sa yushmă bhir-agamibhir-asma74 d-vamsyair-anyais-cha bhūmipalaih-pālanīyah [ll] Tathā ch-oktam bhagavatā Véda-vyäsēna Vyāsēna | 'Vahubhir=yvasudbă datta 75 räjabhis-Sagar-adibhish"] [M] yasya yasya yada bhämis-tasya tasya tada phalam Apaharaņē=picha doshas=tēn=ē(ai)v=oktaḥ (1) Metre: Malini. Metre : slõks. • Delete the double danda. • Delete the danda. Read shaf-chatvarimad-adhikeshu. • The stroke to the left at the bottom of the cerebral d here (compare the da of Madaljhuru, two lines higher up) was inade rather thin and faintly, and has failed to appear in the lithograph, though it can be recogrized clearly enough in the iuk-impression. Read Unahalli, • Delote the dapda, and join up yushmähkin. Metre : sloka; and in the next four verses. 28
SR No.032566
Book TitleEpigraphia Indica Vol 12
Original Sutra AuthorN/A
AuthorSten Konow
PublisherArchaeological Survey of India
Publication Year1913
Total Pages464
LanguageEnglish
ClassificationBook_English
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy