SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ No. 32.] INSCRIPTIONS FROM YEWUR: B, OF A.D. 1077. 277 58 t-arāti-kada[]be këna || (35*] Tad-anu tasy=ānajaḥ | Yasy=ākhiļa-vyäpi yaśo= vadātam-akāņda-dugdb-ām budbi-vri59 adhi-Sarkarh 1 karoti mugdh-amara-gundarinām-abbat-sa bhayo(po) Jagad ēkamallaḥ 1 [36] Sad=āvanasthaḥ patu-vikrama60 d=yo mad-āndha-gandb-ēna(bha)-ghatā-vipāți dhar-orjjita-prasphurita-prabhāvo rarāja yo=sau Jayasim ha-rājaḥ [37*] SA61 gamad-akhiļa-dhātri gēna rajanvativa (tva) nivasati npipa-lakshmir-yyasya sobhr-ātapatro 88 sakala-namit-ari62 kshöņi-bbțin-mauļi-ratna-dyuti-samlalita--pādo gandarolganda-bhūpah || [38]"Ā(a) dosh-akara-samngo=pi vin=āpi makha63 dåsbanan sa[a*]e-bhati-bbüskaņo pas-cha samprāpa jagad-isatāṁ || [39] 7Vikhyata-Krishna-varņņē Taila-snėh-opalabdha64 sara!atvē | Kuntaļa-vishayē nitarăm virājatë Mallik- modaḥ || [40*] Tataḥ pratāpa-jvaļana-prabbāva-nirmmi. 65 ļa-nirddagdha-virodhi-vamsahl tasy=ātmajaḥ pålayita dharāyāḥ sriman-abhad Āhavamalla-dēvah ( [41*] Mangaļaṁ | First side face. 66 Om [1] 10 Ātm-āvasthāna-bētör=abhilasbati sada mandapar 67 Māļav-éso doļam(t)-tāļi-van-äntäty(ny)-anusarati sari68 n-nätha-kaļāni Choļaḥ | Katyā(nya)kubj-ādi(dhi)rājo bhajati 69 cha tarasi kandarās=tā Himād[r*]ēr-uddämi yat-pratā. 70 pa-prasara-bhara-bbay(v)-odbhīti-vibhrānta-chittāḥ || [42*] "A(a)mla71 Da-Taila-guna-samgrabaņa-pravşiddha-tējo-visëcha-daļi72 ta-dvishad-andhakārab a nvarthatām samanussitya kavi-ehra(pra)73 dhānair-yyaḥ prochyatë nanu Chalukya-ku!a-pradi(di)paḥ | [43] 74 Nämn=aiv=ātichaļam dvishan-briga-kuļam vibhrāsya tējo. 75 dhikai ratyai(tnai)r=astva(skha)ļitam purā Gajapatēs=tan=nāsayitvā 76 mada tumgānām-avani-bhțitām-anudinam dat[t']vā padam 77 müddhasu prāpta[ho] fri-Jayasimha-Dandana iti khya 78 tim cha yaḥ prastutāṁ | [44] 14Auddbři(ddha)tya-yukt-Andbakaja-pra79 bhāva-nirmmüļan-oddāma-ba!asya yasys | virajato 80 nirjjita-Mipakētā(to)ræddēvasya Chāļukya-mahēśvaratvam |[45] 81 Tasmād-ajāyata jagaj-janita-pramoda-ésimgāra-vira-ra 1 Metre : Trishtubh Upajäti, with pada 1 Indravajri and 2-4 Upondravajri. * Metre : Trishțubh Upajati, Upēodravajra. • Metre: Malini. • Read -fabalita Metre : sloka. • Sad-bhuli-according to the Miraj plates. "Metre Arya. # Metre: Trishtubh Upajati, with pâda 1 Upondravajri and 2-4 Indravajri. • Beprosented by the spiral symbol. 1. Metro: Sragdbart. 11 Metre : Vasantatilski. 1 Metre : Särdulavikridite. Read vibhraíbya. Metro : Trinhtubh Upajati, with pados 1, 2 and 4 Indravajri and 8 Upondravajri, » Metre : Vasantatilaki,
SR No.032566
Book TitleEpigraphia Indica Vol 12
Original Sutra AuthorN/A
AuthorSten Konow
PublisherArchaeological Survey of India
Publication Year1913
Total Pages464
LanguageEnglish
ClassificationBook_English
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy