SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ No. 4.] 2 TEXT.1 1 म: याज [म] ~ खानत्री: श्रीमता या वि[ रो]धिनी । तां वन्दे वालयों देवीं वाक्प्रपंच प्रसिदये ।१ एकोपि [गु] सपद्भिद्यते' मुरजिविधा । यो [ज][ग]..... स्तु - ये |२| पाक्रान्तभूतलमघौघविघातदचं 'गं - 3 4 CHATSU INSCRIPTION OF BALADITYA. 5 [प] य: परिचयेन यामुनमधोक्षजपादयुग्मं त्वया - कौस्तुभ दर्पणे प्रतिमितिं खां वोच्य वो - धवः विराजमानं । पायादनन्तमुनि लोकनिषेवितं वो वारीव | ३ | [ए] का त्वं हृदयं ममाधिवससीत्यु --' प्रिय वज्ञभा यदपरा खौरःस्थले शायितां । इत्यं पद्मा यं सासूयं स परासुखीमनुनयंस्तां पातु 18। त्यक्तासू प्रियविप्रयोगविधुरा " गोप्यो दिवं या ययुस्ता एतास्तव पूर्व्ववद्रतसुखं प्रत्यागताः सेवितुं 1 इत्युक्तः फचिन: फणामणिगणे दृष्ट्वात्मनो विम्वितान्यः " से र [["] मुरारिरवताप्रत्याययन्वः स तां |५| नीरन्ध्रः प्रथितः पुरः पृथुतरः प्रोत्खातभूभृत्कुलो व्याप्तासो" जनितप्रतापदहनोप्यासादिताखोबतिः " 1 अन्तःसारतरोऽरिकुंजरकरव्याघातदचो ऽभवद्वंशस्तद्विपरीत एष [गु]हिल याहारभू तो [भु]वः |६| "अस्तग्रामोपदेशैरवनतनृपतीन्भूतलं भूरिभूत्या भूदेवा• न्भूमिदानैस्त्रिदिवमपि मखे [न्दय] बन्दितात्मा । "ब्रह्मचचान्वितोऽस्मि समभवदसमे रामतुल्यो विशत्यः सौर्याब्यो" भर्त्तृपट्टी रिपुभटविटपिच्छेदकेलीपटीयान् ॥७॥ बी 1 From the original stone. • Bond गुणसंपर्का 6 लाक्रा[न्तमहा ] महीभूदवनिम्गौरीकुचालि[ङ्गन] व्यापारैकरसोप्यभिनहृदयी" मनोजन्मनः " । भाखडूतिविषि [तः ]" खतवनिर्जित्यं तस्मात्था[]रिव व्यजायत नृपादीमानपूर्वो याज्वालम्वाशघुत्वमुपागत: " खतजडरति 1 Road विमिता 14 Road 'सादितस्त्रीति.. u Bead T. Bead. • Read ओं नमः 4 • Road वः श्रियै • Probably a ar aset has to be restored." • Bond मायिता. 13 10 Road माधवः. 14 Read खोवार. as Road शौर्याबी. # Rond विभूषिय: वा विशषे [ह] षे भट: 151 उपहतवृष • Bond “यामजन्ममुखाब' • Bend नड़ • Road खोरः. Read 'प्रिय' 1 Read व्याधात्री. 16 Bead . 10 Bond free. Bond.
SR No.032566
Book TitleEpigraphia Indica Vol 12
Original Sutra AuthorN/A
AuthorSten Konow
PublisherArchaeological Survey of India
Publication Year1913
Total Pages464
LanguageEnglish
ClassificationBook_English
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy