SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ No. 8.1 THE TARPANDIGHI GRANT OF LAKSMANA SENA. 17 खस्मिन् परेषां श्रियः ॥ [*] 'संभुक्तान्यदिगङ्गानागणगुणाभोगप्रलोभाहिशा18 मीथैरंशसमर्पणन घटितस्तत्तत्प्रभावस्फुटैः । दोरुमक्षपि19 तारिसङ्गररसो राजन्यधमाश्रयः श्रीमल (स)क्ष्मणसेनभूपतिरतः सौ जन्य सीमाजनि ॥ [*] 'शवहन्धभयादिमुक्तविषयास्तन्मात्रनिष्ठीकतवान्ता या21 न्तु कथन्न नाम रिपवस्तस्य प्रयोगालयम् । यैरात्मप्रतिविम्बितेपि निपत त्यपि 22 चञ्चत्तृणेप्यदैतेन यतस्ततोऽपि सपरो देव: परं वीक्षते(:) । [*] स खलु श्रीविक्र23 मपुरसमावासि सि)तश्रीमज्जयस्कन्धावारात् महाराजाधिराजश्रीवल्लालसेम24 देवपादानुध्यातपरमेश्वरपरमवैष्णवपरमभट्टारकमहाराजाधिराज25 श्रीमल (लक्षमणसेनदेवः कुशली । समुपगताशेषराजराजन्यकराती26 राणकराजपुत्रराजामात्यपुरोहितमहाधम्भाध्यक्षमहासान्धिविग्रहि27 कमहासेनापतिमहामुद्राधिक्कतान्तरङ्गहदुपरिकमहाक्षपटलिक Second Side. 28 महाप्रतीहारमहाभीगिकमहापीलुपतिमहागणस्कदौस्माधिकचौरो. 29 हरणिकनौवलहस्त्यश्वगोमहिषाजाविकादिव्यापृतकगौलिमकदण्डपाधि30 · कदण्डनायकविषयपन्वा (त्या)दोन्नादोन)न्यांश्च सकलराजपादोपजीविनोध्यक्षप्र . 31 चारोक्तानिहाकीर्तितान (न) चट्टजातोयान् जनपदान् क्षेत्रकरांश्च वा. 32 ह्मणान(न्) ब्राह्मणोत्तरान् यथार्ह (ह) मानयति वोधयति समादिशति च मतम33 स्तु भवता: 'यथा श्रीपौण्डवई नभुक्त्यन्तःपातिवरेद्यान्' पूर्वे वुद्धविहारीदेव34 तानिकरदेयाम्मणभूम्याढावापपूर्वालि: सीमा । दक्षिणे निचडहारपु35 ष्करिणी सीमा । पश्चिमे नन्दिहरिपाकुण्डी सोमा उतरे' मोक्षाण खाडी सीमा - 36 थं चतुःसीमावच्छिवस्त त्रत्यदेशव्यवहारनलिनदेवगोपथाद्यसारभूवहिः 37 पञ्चोमानाधिकविंशत्युत्तराढावापशतकात्मकः संवत्सरेण कपईकपु38 राणसाईशतकोत्पत्तिको वेलहिष्टीग्रामीयभूभागः ससाटविटप: 39 सजलस्थल: सगौषरः सगुवाकनारिकेल: सह्यदशापराधः परि40 *() तसर्बपीडो ऽचट्टभट्टप्रवेशो ऽकिञ्चित्प्रयाधस्तुणपूतिगोचर41 पर्यन्तः हुताशनदेवशर्मणः प्रपौत्राय मार्कण्डेयदेवशर्मणः पौवाय - 1 Metre : Sardalavikridita. The visarga has here been used as a sign of interpunction. • Rendatant. There is a sign like a St. Andrew's cross after this word. • Bead out • Rend .
SR No.032566
Book TitleEpigraphia Indica Vol 12
Original Sutra AuthorN/A
AuthorSten Konow
PublisherArchaeological Survey of India
Publication Year1913
Total Pages464
LanguageEnglish
ClassificationBook_English
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy