SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ No. 23.) HANSOT PLATES OF THE CHAHAMANA BHARTRIVADDHA. 203 18 trāya Vājasanēya-sabrahmachāriņē brāhmaṇa-Bhātallāga Bhatta-Vă .. . putrāya Arjunadēvi-grā19 mo=yam adaka-pūrva ādityagrahaņē (samni]datta ēvam=bhyaḥS. Arjunadovi grāmaḥ sodrangaḥ (soparika-] 20 [ro] bhimichohhidra-nyāyên=ā-châta-bhata-prāvēsyaḥ sahābhyantarasiddhi ... Second Plate. 21 yato]=smad-va[msyai]r-anyais-ch=āgāmi-nsipatibhiḥ prabala-pavana-prērist-oda]dhi jala-(taranga-chamchalam ji]22 [va-lo]kam=abhāv-ānugatān=&sārān=vibhavān=dirgha-kala-sthĒyasas-cha gapāna āka[layya sāmā.] 23 [nya] -bhoga-bhū-pradāna-phal-epsubhiḥ sasi-kara-rachiram chirāya yasa[8=chi] chishubhiḥ B[0]=yam=&emad-dāyou 24 numantavyaḥ pālay[i]tavyas-ch=ēti y[o] v=ājñāna-timira-patal-āvpita-matir chchhindyād-achchhidyamānam v-anumo25 [dēta] sa pamchabhir=mmahāpātakai[ho] samyukta[ho] wyād-ity-uktam cha bhagavatā Vyāsēna[1] Bahubhir=vvasudha bhu[ktā] rā26 jabhih] Sagarādibhiḥ* [1] yasya yasya yadā bhumis-tasya tasya tada phalaṁ || Yin-iha dattāni pura narendrai. 27 [reddā]nāni dbarmm-ārttha-yasaskarāņi [1] nirmmālya-vānta-pratimāni " tani ko nama 80(87)dhuḥ punar=ādadita || Vi. 28 Indhyātavishy-n]toyāsu sushka-koțara-vāsinaḥ [1] kpishnihayo hi jayants gü(bhu)midāya [m] haranti yo || [Sva-da] 29 fttam para-dattam vā yo harēta vasundharam IIC) tai(to)na jäta janētā cha narakö [pā]titā druvam || Sarvv.. 30 n=ēta[m] bhāvinaḥ pārtthivēndrā[n] bhūyo bhayo yãoható Bhartsivaddhaḥ [18] sāmānyo=yam dharmma-Bētu. 31 rænpiipāņām? své Svě kālo pālaniyo bhavadbhi[b] | Shashtiruvvarsha Bahasrāņi svarggēmodati bhumi32 dah [18]. achchhëttā ch=ānumantā cha täny=ēva narako vasēt Likhitam ötan-mayā Vālabhya-Bhatta-Kakkö). 33 [na] Bhatta-Vatsuya-sūnuna: Un-āksharam-adhik-Aksharam va sarvvam-atra pramāṇam=iti yad=[ups] - 34 ri-likhita[m] : Srimas.Nāgāvaloka-prave[r]ddhamāna-vijaya-rājyo sri-Bhrigu kachohh-āvasthitë(ta)-[Bha-] . 85 [tta)-Llalluva-datakaḥ || Yatrankato=pi s uvisuddha-samvatsara-sat-shtakā trayoda86 [6]dhikē 800 10 3. TRANSLATION. (Line 1.) [Victorious be] the Chāhamăng family, exalted with a large army, who has Buoceeded in adorning their territory, who is a receptacle of victory, like Mora (which is lofty with large ridges, adorned with the circle of siddhas, the support of Jaya (the sun)). (LI. 2-9.) Born in that family was a Rajan named the glorious Mahēsvaradāma, who by valiant prowess invaded the circle of the quarters; whose staff-like arm (meant) destruotion to the swelling of the frontal globes of the elephants of (his) foes in the encounters of Rend -yan-udakapūrenamaditya.. * The reading is very uncertain. . Read =ētān. * Read enripāņām. ? Read abhyo-rjuna.. • There is a cancelled ta between rå and di. • Bead Bhartsivaddhan. & The reading of the name is uncertain. 2 D2
SR No.032566
Book TitleEpigraphia Indica Vol 12
Original Sutra AuthorN/A
AuthorSten Konow
PublisherArchaeological Survey of India
Publication Year1913
Total Pages464
LanguageEnglish
ClassificationBook_English
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy