SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ 202 EPIGRAPHIA INDICA. TEXT. First Plate. 1 Om1 Svasti [*] Vikata-katak-ottunga[b] siddha-mandala-maqdanaḥ [/*] Merur-iva jay-adhar[as-Chahaman. 2 kramaḥ] [*] [Tasmin=]vaise samutpannaḥ prakata-parakram-ākrānta-dinmaṇḍal[0]= neka-samara-samghatta-ripu-[gaja-ghaṭ-a] 3 [10]pa-vighatana-dorddaşdab.. [-kal-rätipaksho(kahaḥ) dāmō nāma rājā [babhuva] [*] [Tasya] 4 [sutaḥ] prakaṭit-asēsha-bhu-maṇḍala-pratapo vikramaikarasaḥ aneka-narapati-sata śrl-Bhimadāmaḥ makuta-tata-ghatita-ma[pi] 5 [nikara-nik(mam-a]llasit-o[d] dystita-charaga-kamala-yugalah [VOL. XII. [1] Tasy-atmajo=nēka-samanta 6 [kirita]-koti-ghrishta-charan-aravindo (ndaḥ) prasadhit-asesha-bhamandalaḥ śrimadBhartriivaḍdhaḥ [*] Tasya sutaḥ(to) vigata-ghana[gagana]-a-kara-([ka]ra-)nikar-āvadātay kitty-camdita-sakala-jaga[t*]-trays(b) 7 nata-mahipala-mauli-m[riji] 8 [ta]-charana-kamala-yugalaḥ parama-mahösvaraḥ śri-Haradāmaḥ [*] Tasya priy-atrajo prasadhit-asesha-vipaksha 9 mandal-[ödara-sriḥ]" śrimad-Dhrubhaṭadevaḥ [*] Tasya [su] 10 taḥ samasta-sadgup-adhara-bhūtaḥ parama-maheśvaraḥ mahasabdaḥ (bdo) mahāsāmantadhi 11 patiḥ śrīmad-Bhartrivaḍḍhaḥ sarvvān-ev-āgāmi-nripati-mahattara-vāsāvak3-ādin= samanubodhayaty-[astu vah] sasi-kara-nirmmala-yasangha-dhavalita-sakala-bhuvanah śri-Mahēsvara Adhvarya-Madhyaadina-Asuriya(on-sago] aamadhigata-pañcha 12 samviditam śri-Bhrigukachchh-avasthitair-yyath-asmabhiḥ (bhir) mātā-pitr(y)oratmanas-cha punya-yaso-bhrii (bhi) vṛiddhaye [Saujña]13 padra-vastavyāya10 Adhvarya-Madhyandina-Kanodinys-engora-Vanlyn sabrahmacharinē brāhmaṇa-Bhatta 14 Bataya Tavi-patriyal Akrüréévara-vishay-Antarggatā (ta) [ay] grāmā (ma) [sya] suryya-grahapels udaka 15 parvvah pratipadita-chaturtthabhigah | Nath Vara [me]vi-vidadcha]vya(vistarya)-na(ta)t-traividya-sāmānya-Mi[th]ra-sa 16 [gotraya] Madhyamdinal sabrahmachari brahma [pa] Charamasarmma? - patrabrahmana-Jabaya] chaturttha16. 17 ditaḥ Tā (ta) tha Bauj apadravetvykya ta[t]-traividya-sāmānyāya17 Metre: Anushṭubh. Read -Bhartrivaḍdhah. The reading is not certain. Read -väsäpak-ädin. 10 Read -västavyāy=ādhvarys.. 12 Read -grahaṇa, 1 Expressed by a symbol. Read -raso-neka-. Read -atmajaḥ. Read -yata-ögha-. The reading of the name is doubtful. 11 Read -putray-Akrür.. 13 Here and in the next lines the grant has apparently been tampered with and new names have been entered. Arjunadevi 14 Read tatha. The ensuing aksharas are uncertain. 15 A cancelled fe is visible between the aksharas mã and dhyam. There are also other traces of old letters under the present ones. 18 Read perhaps chaturtthabhagah pratipaditaḥ, 17 Read -sämanyay-Adhvaryu-.
SR No.032566
Book TitleEpigraphia Indica Vol 12
Original Sutra AuthorN/A
AuthorSten Konow
PublisherArchaeological Survey of India
Publication Year1913
Total Pages464
LanguageEnglish
ClassificationBook_English
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy