SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ No. 22.] MOTUPALLI PILLAR-INSCRIPTION OF GANAPATIDEVA. 198 70 दासननिभभुजावत्तया वीरलाया जाता 71 स्तस्मिन् क्षितिपतिकुले दुर्जयो नाम राजा ॥ 72 यद्यावाया हयखुररज:पीत73 [तोयाः समुद्रा लोपामुद्रादयित74 लुकात्याहितानां स्मरंति ।[ १५ ॥] पथ निरविशदु75 / तत्कुलोदन्वदिंदु: सकलजलधिवेलामेख76 ला प्रोलराजः । कनदुरुकरवालाकालका77 लांबुवाहाभ्युदयहदयशल्यप्रद्र-1 78 वद्राजहंसः ।। १६ ॥] कुलग्रहममलिनो जन्म79 भूमिं लहिरः पदमतिमधुरिम्ण: प्रेम80 धाम प्रधिम्नः । प्रतिनिधिसुदधीनां संच[य] 81 तोयसृष्टेरतुलमक्त केसर्थ्याख्यया 82 यस्तटाकं ।। १७ ॥*] अथ चतुरंबुराशिरगना 83 भुवमस्य सुतस्त्रिभुवनमनदेव इति 84 भूमिपतिर्बुभुजे । निजभुजदसंप85 दसमर्पितलुप्तकरप्रतिभटगंडकंठप86 रिमोटनचंडभुजः ।। १८ ॥*] पशिषदथ समस्ता स.. 87 स्य पुत्रो धरित्रीमशनिरतिनृपाणां भूप88 ति: प्रोलराजः । प्रतिसमरधरिविप्रद89 वच्छवुसेनाचरणबहलधलीपं90 किळव्योमगंगः [ १८ ॥"] अथ भुवमधिचक्रे त. 91 स्य पुत्रः समंतात्करदनृपतिचक्रशक92 वालाद्रिवर्मा । डमरसमररंगत्वंगद93 श्वीयशश्वहिहितमहितभूभृद्रिवो 94 रुद्रदेवः ।। २० ॥*] पथ निजभुजशैले तकनीयानशे95 षामधित डरणिमेनां श्रीमहादेवराज: [[ 96 प्रणतिविमुखमासोद्यद्रणे कांदिशीकं गि97 रितटगृहमधि मापतोनां कुटुंबं ।। २१ ॥"] पम98 रतरिवाधेरविनेबादिवेंदुर्मदन इव I Read °दय. • Read प्रथिन:- Read 'चक्र चक्र - Read रहम. • Rend लघ. • Rend परति Read महिषः. • houd रिन
SR No.032566
Book TitleEpigraphia Indica Vol 12
Original Sutra AuthorN/A
AuthorSten Konow
PublisherArchaeological Survey of India
Publication Year1913
Total Pages464
LanguageEnglish
ClassificationBook_English
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy