SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ No. 22.] MOTU PALLI PILLAR-INSCRIPTION OF GANAPATIDEVA. 191 13 तीति ।। ३॥*] देव[:*] श्रीकमनीययवनवनक्रीडा 14 यितामेडनस्वातंत्र्यानुग्रहीतसू15 करतनुः पुष्णातु वो वांच्छितं । क्षोणी16 सुधरतो महाधिजठराविक्रां17 तनीराजनां चक्रे यस्य फणीश्वरो निजफ18 णामाणिक्यदीपोत्करः । ४ ॥*] अधिजलनिधि 19 शेषे कोपि पर्यकशेषे विहरति कि20 ल देवः पनवासासहायः । प्रस21 वसवनयष्टो विष्टपानाममु. 22 थ स्वयमजनि हि नाभीपनतः पन्न 23 योनिः ॥ [५ ॥*] विश्वेनसां च तमसा च निरा. 24 करिष्णुरंभोरुहां च हरितां च विका25 सहेतुः । तस्येक्षणाज्जगदशेषमि[८] 26 सिसूक्षीराविबभूव भगवानय27 मंशुमाली । [ *] ततो मनुरभू28 बाना शेखरं नयदर्शिनां । विश्व29 राजन्यमूईन्यचूडामणिरिवा30 परः ॥ [७ ॥*] इक्ष्वाकाम तस्मिंनभवद31 भिजने भूभुजां चक्रवर्ती साचा32 च्छ्रीवत्सवक्षाः स्वयमुदित इव 33 वातुकामो धरित्री । एकच्छवं समस्तं 34 जगदनुभवतो यस्य सहीपमा35 लं भूकेंकर्याणि चक्रे समुपह36 तकरं विश्वराजन्यचक्रं ।। ८ ॥*] मा पूज्बात्य37 बतेंद्रादमरकरितटक्रीडितोच्चा38 वचारादा च प्रत्यनहीधाहरु39 णपुरवधूदत्तसंकेतशंगात् । 40 यस्यान्यखाम्यशून्यं क्रमससु41 पनतं क्षेत्रमाहुर्धरित्री भूमा 1 Read यौवन • Read 'वो. • Rend. perhaps 'यटा. • Read 'छ.. • Read बुनाम • Read पूर्वा
SR No.032566
Book TitleEpigraphia Indica Vol 12
Original Sutra AuthorN/A
AuthorSten Konow
PublisherArchaeological Survey of India
Publication Year1913
Total Pages464
LanguageEnglish
ClassificationBook_English
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy